________________
१२४
પુલિંગ
१५९ लिखन्
१६० सृजन्
१६१ विसृजन्
१६२ | स्पृशन्
| १६३
उत्सृजन्
१६४ स्फुटन्
१६५ स्फुरन्
१६६ इच्छन्
१६७ पृच्छन्
१६८ विशन्
१६९ प्रविशन्
१७० उपविशन्
१७१ मुञ्चन्,
मुञ्चमानः
१७२ सिञ्चन्,
सिञ्चमानः
१७३ दिशन्
दिशमानः
१७४ आदिशन्
१७५ उपदिशन्
उपदिशमानः
१७६ चिन्तयन्
१७७ दण्डयन्
१७८ पीडयन्
કર્તરિ વર્તમાન કૃદન્ત
નપુંસક
लिखत्, द्
सृजत्, द्
विसृजत्, द्
स्पृशत् द्
उत्सृजत्, द्
स्फुटत्, द्
स्फुरत्, द्
आदिशमानः आदिशमानम्,
उपदिशत्, द्
१७९ पूजयन्
| १८०
वर्णयन्
इच्छत्, द्
पृच्छत्, द्
विशत्, द्
प्रविशत्, द्
उपविशत्, द्
मुञ्चत्, द्
मुञ्चमानम्
मुञ्चत्, द्
सिञ्चमानम्,
दिशत्, द्
दिशमानम्,
आदिशत्, द्
उपदिशमानम्,
चिन्तयत्, द्
दण्डयत्, द्
पीडयत्, द्
पूजयत्, द्
वणयत्, द्
चिन्तन हैम संस्कृत धातु रूप कोश
કર્મણિ વર્તમાન
સ્ત્રીલિંગ
लिखन्ती / लिखती
सृजती/सृजन्ती
विसृजती / विसृजन्ती
स्पृशती / स्पृशन्ती
उत्सृजती / उत्सृजन्ती
स्फुटती / स्फुटती
स्फुरती / स्फुरन्ती
इच्छती / इच्छन्ती
पृच्छती / पृच्छन्ती
विशती / विशन्ती
प्रविशती / प्रविशन्ती
उपविशती / उपविशन्ती
मञ्चती / मुञ्चन्ती
मुञ्चमाना
सिञ्चती / सिञ्चन्ती
सिचमाना
दिशती / दिशन्ती
दिशमाना
आदिशती / आदिशन्ती
आदिशमाना
उपदिशती / उपदीशन्ती
उपदिश्यमान
उपदिशमाना
चिन्तयन्ती
दण्डयन्ती
पीडयन्ती
पूजयन्ती
वर्णयन्ती
કૃદન્ત
लिख्यमान
सृज्यमान
विसृज्यमान
स्पृश्यमान
उत्सृज्यमान
स्फुयमान
स्फूर्यमाण
इष्यमाण
पृच्छ्यमान
विश्यमान
प्रविश्यमान
उपविश्यमान
मुच्यमान
सिच्यमान
दिश्यमान
आदिश्यमान
उपदिश्यमान
चिन्त्यमान
दण्ड्यमान
पीड्यमान
पूज्यमान
वर्ण्यमान