SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ वर्ग - पंचम् ] ( ३६५ ) [ निरयावलिका भंहए जात्र विणीए से णं भंते! निसढे अणगारे कालमासे कालं किच्चा कहि गए ? कहि उववन्ने ? वरदत्ताइ ! अरहा अरिट्ठनेमी वरदत्तं अणगारं एवं वयासी - एवं खलु वरदत्ता । ममं अंतेवासी निसढे नाम अणगारे पगइ भद्दे जाव विणीए ममं तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारम अंगाई अहिज्जित्ता बहुपडिपुण्णाई नववासाइं सामण्णपरियागं पाउणित्ता बायालीसं भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कते सामाहिपत्ते कालमासे कालं किच्चा उड्डं चदिमसूरियगहनक्खत्ततारारूवाणं सोहम्मोसाणं जाव अच्चते तिष्णिय अट्ठारसुत्तरे गेविज्जविमाणावाससए वोहवयित्ता सव्वट्ठसिद्ध विमाणे देवत्ताए उववण्णं । तत्थ णं देवाणं तेत्तीसं सागरोवमा ठिई पण्णत्ता । तत्थ णं निसढस्स वि देवस्स तेत्तीस सागरोवमाइ ठिई पण्णत्ता ॥ १२॥ - छाया - ततः खलु स वरदत्तोऽनगारो निषधमनगारं कालगतं ज्ञात्वा यत्रेव अर्हन् अरिष्टमिस्तत्रैवोपागच्छति, उपागत्य यावद् एवमवादीत् - एवं खल देवानुप्रियाणामन्तेवासी निषधो नाम अनगारः प्रकृतिभद्रको यावद् विनीतः । स खल भदन्त ! निषधोऽनगारः कालमासे कालं कृत्वा क्व गतः ? क्व उपपन्नः ? वरदत्त ! इति अर्हन् अरिष्टनेमि वरदत्तमनगारमेववादीत् - एवं खलु वरदत्त ! ममान्तेवासी निषधो नाम अनगारः प्रकृतिभद्रो यावद् विनीतो मम तथारूपाणां स्थविराणामन्तिके सामायिकादीनि एकादशाङ्गानि अधीत्य बहुप्रतिपूर्णानि नव वर्षाणि श्रामण्यपर्यायं पालयित्वा द्विचत्वारिंशद् भक्तानि अनशनेन छित्वा आलोचितप्रतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृत्वा ऊर्ध्व चन्द्र-सूर्य ग्रह-नक्षत्र - तारारूपाणां सौधर्मेशान० यावद् अच्युतं त्रीणि च अष्टादशोत्तराणि गैवेयकविमानावासशतानि व्यतिवर्त्य सर्वार्थसिद्धविमाने देवत्वेनोपपन्नः । तत्र खलु देवानां वयस्त्रशत् सागरोपमा स्थितिः प्रज्ञप्ता । तत्र खलु निषधस्यापि देवस्य वयस्वशत् सागरोपमानि स्थिति । प्रज्ञप्ता ।।१२।। पदार्थान्वयः - तएण से वरदत्ते अनगारे - तदनन्तर अनगार वरदत्त, निसढं अणगारं कालगतं जाणता - निषध अनगार को कालगत हुआ जानकर, जेणेव अरहा अरिनेमी - जहाँ पर अर्हत् भगवान् अरिष्टनेमी विराजमान थे, तेणेव उवागच्छइ वहीं पर आते हैं, उवागच्छित्ता - वहां
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy