________________
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध
मूलम् - भिक्खागा नामेगे एवमाहंसु - समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डाए खलु अयं गामे संनिरुद्धाए नो महालए से हंता भयंतारो वाहिरगाणि गामाणि भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति तंजहा- गाहावई वा गाहावइणीओ वा गाहावइपुत्ता वा गाहावइधूयाओ वा गाहावइसुण्हाओ वा धाईओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराई कुलाई पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुव्वामेव भिक्खायरियाए अणुपविसिस्सामि । अविय इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवणीयं वा घयं वा गुलं वा तिल्लं वा महुं वा मज्जं वा मंसं वा सक्कुलिं वा फाणियं वा पूयं वा, सिहिरिणिं वा, तं पुव्वामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय संमज्जिय तओ पच्छा भिक्खूहिं सद्धिं गाहा॰ पविसिस्सामि वा निक्खमिस्सामि वा माइट्ठाणं संफासे, तं नो एवं करिज्जा। से तत्थ भिक्खूहिं सद्धिं कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारिज्जा एयं खलु तस्स भिक्खुस्स वा भिक्खुणी वा सामग्गियं० ॥२४॥
५४
छाया - भिक्षुका नामैके एवमुक्तवन्तः समानाः वा वसमाना वा ग्रामानुग्रामं दूयमानान् (व्रजतः ) क्षुल्लकः खलु अयं ग्रामः संनिरुद्धः न महान् अतो हन्त ! भवन्तः बहिग्रीमेषु भिक्षाचर्यार्थं व्रजत ! सन्ति तत्रैकस्य भिक्षोः पुरा संस्तुताः पश्चात् संस्तुता वा परिवसन्ति तद्यथा - गृहपतिः वा गृहपत्नी वा गृहपतिपुत्रो वा, गृहपतिपुत्री वा गृहपतिस्नुषा वा, धात्री वा दासो वा दासी वा, कर्मकरो वा कर्मकरी वा तथाप्रकाराणि कुलानि, पुरा संस्तुतानि वा पश्चात् संस्तुतानि वा पूर्वमेव भिक्षाचर्यार्थं अनुप्रवेक्ष्यामि, अपिचैतेषु लप्स्यामि पिंडं वा लो वा क्षीरं वा दधि वा नवनीतं वा घृतं वा गुडं वा तिलं वा मधुं वा मद्यं वा मांसं वा शष्कुलिं वा फाणितं वा अपूपं वा सिखरिणिं वा तं पूर्वमेव भुक्त्वा पीत्वा पतद्ग्रहं [ पात्रं ] संलिह्य संप्रमृज्य ततः पश्चात् भिक्षुभिः सह गृहपतिः प्रवेक्ष्यामि वा निष्क्रमिष्यामि वा मातृस्थानं संस्पृशेत् तद् न एवं कुर्यात् । स तत्र भिक्षुभिः सार्द्धकालेन अनुप्रविश्य तत्रेतरेतरेभ्यः कुलेभ्यः सामुदानिकं एषणीयं वैषिकं पिंडपातं प्रतिगृह्य आहारं आहारयेत् । एतत् खलु तस्य भिक्षोः भिक्षुक्या वा सामग्र्यम् ।
पदार्थ- नाम-संभावना अर्थ में है। एगे कई एक । भिक्खागा - भिक्षु साधु । एवमाहंसु-इस