________________
पञ्चदश अध्ययन
४८९ शान्तिकेवलिप्रज्ञप्ताद् धर्माद् भ्रश्येत नो निर्ग्रन्थः अभीक्ष्णं स्त्रीणां कथां कथयिता स्यादिति प्रथमा भावना।
अथापरा द्वितीया भावना-नो निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाणि आलोकयिता निर्ध्याता स्यात् केवली ब्रूयात्-निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाणि आलोकयन् निळयन् शान्तिभेदाः शान्तिविभंगा यावत् धर्माद् भ्रश्येत् नो निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाणि आलोकयिता, निर्ध्याता स्यादिति द्वितीया भावना।
अथापरा तृतीया भावना-नो निर्ग्रन्थः स्त्रीणां पूर्वरतानि पूर्वक्रीडितानि स्मरन् स्यात्, केवली ब्रूयात् निर्ग्रन्थः स्त्रीणां पूर्वरतानि पूर्वक्रीडितानि स्मरन् शान्तिभेदा यावत् भ्रश्येत्, नो निर्ग्रन्थः स्त्रीणां पूर्वरतानि पूर्वक्रीडितानि स्मर्ता स्यात् इति तृतीया भावना।।
अथापरा चतुर्थी भावना-नातिमात्रपानभोजनभोजी स निर्ग्रन्थः न प्रणीतरसभोजनभोजी स निर्ग्रन्थः, केवली ब्रूयात् अतिमात्रपानभोजनभोजी सः निर्ग्रन्थः प्रणीतरसभोजनभोजी शान्तिभेदा यावत् भ्रश्येत, नातिमात्रपानभोजनभोजी स निर्ग्रन्थः नो प्रणीतरसभोजनभोजीति चतुर्थी भावना।
. अथापरा पंचमी भावना-नो निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता स्यात्, केवली ब्रूयातू आदानमेतत् निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानः शान्तिभेदाः यावद् भ्रश्येत् , नो निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता स्यादिति पंचमी भावना।
एतावता चतुर्थं महाव्रतं सम्यक् कायेन स्पर्शितं यावत् आराधितं चापि भवति चतुर्थं भदन्त महाव्रतम्।
' पदार्थ- तस्स-उस महाव्रत की। इमाओ-ये। पंच-पांच। भावणाओ-भावनाएं। भवन्तिहोती हैं।
तथिमा-उन पांच भावनाओं में से यह। पढमा-प्रथम। भावणा-भावना कही गई है। निग्गंथेनिर्ग्रन्थ-साधु। अभिक्खणं २-बार-बार। इत्थीणं-स्त्रियों की। कह-कथा।कहित्तए-करने वाला। नो सियान हो अर्थात् बार २ स्त्रियों की कामोत्पादक कथा न करे, क्योंकि केवली बूया-केवली भगवान कहते हैं।णंवाक्यालंकारार्थक है। निग्गंथे-निर्ग्रन्थ साधु।अभिक्खणं-बार २।इत्थीणं-स्त्रियों की। कहं-कथा।कहेमाणेकरता हुआ। संतिभेया-शान्ति-चारित्र समाधि का भेद करता है तथा। संतिविभंगा-शांति-ब्रह्मचर्य का भंग करता है।संतिकेवलिपन्नत्ताओ-शांतिरूप केवली भगवान के प्रतिपादन किए हुए।धम्माओ-धर्म से।भंसिज्जाभ्रष्ट हो जाता है। णं-वाक्यालंकारार्थक है अतः । निग्गंथे-निर्ग्रन्थ साधु। अभिक्खणं २-पुनः पुनः। इत्थीणंस्त्रियों की। कह-कथा को। कहित्तए-करने वाला। नो सिय-न हो। त्ति-इस प्रकार। पढमा भावणा-यह प्रथम भावना कही गई है।
अहावरा-अथ अपर।दुच्चा भावणा-दूसरी भावना को कहते हैं। निग्गंथे-निर्ग्रन्थ-साधु।इत्थीणं