________________
३६६
श्री आचाराङ्ग सूत्रम्, द्वितीय 'श्रुतस्कन्ध
इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गिहित्तए, तत्थ खलु इमा पढमा पडिमा से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइज्जा जाव विहरिस्सामो पढमा पडिमा ॥१॥ अहावरा• जस्सणं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि; अण्णेसिं भिक्खूणं उग्गहे उग्गहिए उवल्लिस्सामि, दुच्चा पडिमा ॥२॥ अहावरा॰ जस्स णं भि० अहं च० उग्गिहिस्सामि अन्नेसिं च उग्गहे उगहिए नो उवल्लिस्सामि, तच्चा पडिमा ॥ ३ ॥ अहावरा० जस्स णं भि० अहं च० नो उग्गहं उग्गिहिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, घउत्था पडिमा ॥४ ॥ अहावरा० जस्स णं अहं च खलु अप्पणो अट्ठाए उग्गहं च उ० नो दुहं नो तिण्हं नो चउण्हं नो पंचण्हं पंचमा पडिमा ॥५ ॥ अहावरा से भि० जस्स एव उग्गहे उवल्लिइज्जा जे तत्थ अहासमन्नागए इक्कड़े वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स अलाभे उक्कुडुओ वा नेसज्जिओ वा विहरिज्जा, छट्ठा पडिमा ॥ ६ ॥ अहावरा स० जे भि० अहासंथडमेव उग्गहं जाइज्जा तंजहा पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव तस्स लाभे संते० तस्स अलाभे उ० ने० विहरिज्जा, सत्तमा पडिमा ॥७॥ इच्चेयासिं सत्तण्हं पडिमाणं अन्नयरं जहा पिंडेसणाए ॥१६१॥
छाया - स भिक्षुर्वा भिक्षुकी वा आगन्तागारेषु वा ४ यावत् अवग्रहीते ये तत्र गृहपतीनां वा गृहपतिपुत्राणां वा इत्येतानि आयतनानि उपातिक्रम्य अथ भिक्षुः जानीयात्आभिः सप्ताभिः प्रतिमाभिः अवग्रहमवग्रहीतुं । तत्र खलु इयं प्रथमा प्रतिमा-स आगन्तागारेषु वा ४ अनुविचिन्त्यावग्रहं याचेत यावत् विहरिष्यामः प्रथमा प्रतिमा ॥ १ ॥ अथापरा० यस्य भिक्षोः एवं भवति - अहं च खलु अन्येषां भिक्षूणां अर्थायावग्रहमवग्रहीष्यामि अन्येषां भिक्षूणामवग्रहे अवगृहीते उपालयिष्यं द्वितीया प्रतिमा ॥ २ ॥ अथापरा० यस्य भिक्षोः एवं भवति अहं च अवग्रहीष्यामि अन्येषां च अवग्रहे अवगृहीते नो उपालयिष्ये तृतीया प्रतिमा ॥ ३ ॥ अथापरा॰ यस्य भि० अहं च० नो अवग्रहमवग्रहीष्यामि, अन्येषां च अवग्रहे अवगृहीते उपालयिष्ये, चतुर्थी प्रतिमा ॥ ४ ॥ अथापरा० यस्य अहं च खलु आत्मनः अर्थाय अवग्रहं च अवग्रहीष्यामि नो द्वयोः नो त्रयाणां नो चतुर्णां नो पञ्चानां पंचमी प्रतिमा ॥५ ॥ अथापरास fro यस्य एव अवग्रहे उपालयेत् ये तत्र यथा समन्वागते उत्कटः यावत् पलालः तस्य लाभे संवसेत्, तस्य अलाभे उत्कुटुको वा निषण्णो वा विहरेत्, षष्ठी प्रतिमा ॥६॥ अथापरा स० यो भिक्षुः यथासंस्तृतमेव अवग्रहं याचेत, तद्यथा पृथ्वीशिलां वा काष्ठशिलां वा यथासंस्तृतमेव