________________
३१६
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध आघंसित्ता वा प० समणस्स णं दाहामो, एयप्पगारं निग्घोसं सुच्चा नि से पुवामेव आउ भ० ! मा एयं तुमं वत्थं सिणाणेण वा जाव पघंसाहिवा, अभि० एमेव दलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पघं सित्ता दलइज्जा, तहप्प० वत्थं अफा० नो पडिगाहिज्जा॥से णं परो नेता वइज्जा -भ० ! आहर एयं वत्थं सीओदगवियडेण वा २ उच्छोलेत्ता वा पहोवेत्ता वा समणस्सणं दाहामो०, एय. निग्धोसं तहेव नवरं मा एयं तुमं वत्थं सीओदग• उसि. उच्छोलेहि वा, पधोवेहि वा, अभिकंखसि सेसं तहेव जाव नो पडिगाहिज्जा॥ से णं परो ने आ० भ० ! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं दाहामो, एय० निग्घोसंतहेव, नवरं मा एयाणि तुमं कंदाणि वा जाव विसोहेहि, नो खलु मे कप्पइ एयप्पगारे वत्थे पडिगाहित्तए, से सेवं वयंतस्स परो जाव विसोहित्ता दलइज्जा, तहप्प० वत्थं अफासुयं नो पडिगाहिज्जा॥ सिया से परो नेता वत्थं निसिरिजा, से पुव्वा आ० भ० ! तुमं चेवणं संतयं वत्थं अंतोअंतेणं पडिलेहिजिस्सामि, केवली बूया आ०, वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरणे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए बा हरिए वा अह भिक्खूणं पु० जं पुव्वामेव वत्थं अंतोअंतेणं पडिलेहिज्जा ॥१४६ ॥
छाया- इत्येतानि आयतनानि उपातिक्रम्य अथ भिक्षः जानीयात् चतसभिः प्रतिमाभिः वस्त्रमेषितुं (अन्वेष्टुं) तत्र खलु (१) इयं प्रथमा प्रतिमा-स भि उद्दिश्य वस्त्रं याचेत, तद्यथास जांगमिकं वा यावत् तूलकृतं वा तथाप्रकारं वस्त्रं स्वयं वा याचेत परो. प्रासुकं प्रति प्रथमा प्रतिमा (२) अथापरा द्वितीया प्रतिमा-स भिक्षुर्वा प्रेक्ष्य वस्त्रं याचेत गृहपति वा कर्मकरी वा स पूर्वमेव आलोचयेत- आयुष्मन् इति वा दास्यसि मे इतः अन्यतरद् वस्त्रं ? तथाप्रकारं वस्त्रं स्वयं वा. परो. प्रासुकमेषणीयं लाभे० प्रतिः, द्वितीया प्रतिमा (३) अथापरा तृतीया प्रतिमा-सभिक्षुर्वा स यत् पुनः तमन्तरीयं वा उत्तरीयंवा तथाप्रकारं वस्त्रं स्वयं प्रतिगृह्णीयात्, तृतीया प्रतिमा । (४) अथापरा चतुर्थी प्रतिमा-स. उज्झितधर्मिकं वस्त्रं याचेत यच्च अन्ये बहवः श्रमण वनीपकाः नावकांक्षन्ति तथाप्रकारं उज्झित वस्त्रं स्वयं परो. प्रासुकं यावत् प्रतिगृह्णीयात्, चतुर्थी प्रतिमा। आसां चतसृणां प्रतिमानां यथा पिंडैषणायां (अर्थात् शेषो विधिः पिंडैषणावन्नेयः)। स्यात् (कदाचित् ) एतया एषणया एषयन्तं परो वदेत्-आयुष्मन् श्रमण ! गच्छ त्वं मासेन वा दशरात्रेण वा पञ्चरात्रेण वा श्वः परश्वो वा ततः ते वयं अन्यतरद् वस्त्रं दास्यामः एतद्प्रकारं निर्घोषं श्रुत्वा निशम्य स पूर्वमेव आलोचयेत आयुष्मन्!