________________
१०६
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध मूलम्- से भिक्खू वा २ से जं पु० अग्गबीयाणि वा मूलबीयाणि वा खंधबीयाणि वा पोरबी वा अग्गजायाणि वा मूलजा वा खंधजा वा पोरजा. वा नन्नत्थ तक्कलिमत्थएण वा तक्कलिसीसेण वा नालियेरमत्थएण वा खजूरिमत्थएण वा तालम० अन्नयरं वा तह । से भिक्खू वा २ से जं. उच्छं वा काणगंवा अंगारियं वा संमिस्सं विगदूमियं वित्तग्गगंवा कंदलीऊसुगं अन्नयरं वा तहप्पगा।
से भिक्खू वा० से जं० लसुणं वा लसुणपत्तं वा ल० नालं वा लसुणकंदं वाल• चोयगंवा अन्नयरं वा ।से भिक्खू वा० से जं अंच्छियंवा कुंभिपक्कं वा तिंदुगंवा बेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप०।से भिक्खूवा सेजंकणं वा कणकुंडगंवा कणपूयलियंवा चाउलंवा चाउलपिढें वा तिलं वा तिलपिढें वा तिलपप्पडगंवा अन्नयरं वा तहप्पगारं आमं असत्थप० लाभे संते नो प०, एयं खलु तस्स भिक्खुस्स सामग्गियं ॥४८॥
____ छाया- स भिक्षुर्वा अथ यत् पुनः अग्रबीजानि वा मूलबीजानि वा स्कन्धबीजानि वा पर्वबीजानि वा, अग्रजातानि वा मूलजातानि वा, स्कन्धजातानि वा पर्वजातानि वा नान्यस्माद, तक्कलीमस्तकेन वा तक्कलीशीर्षेण वा नालिकेरमस्तकेन वा खजूरमस्तकेन वा तालमस्तकेन वा अन्यतरद् वा तथाप्रकार।
स भिक्षुर्वा २ अथ यत् इदं वा काणकं वा अंगारतिकं वा संमिश्रं वृकभक्षितं वेत्राग्रं कन्दलीमध्यभागं अन्यतरद् वा तथाप्रकारं।
स भिक्षुर्वाः अथ यत् लशुनं वा लशुनपत्रं वा लशुननालं वा लशुनकन्दं वा लशुनचोदकं वा अन्यतरद् वा स भिक्षुर्वा स यत् अस्थिकं वा कुंभिपक्कं वा तिन्दुकं वा बिल्वं वा काश्यपनालिका वा अन्यतरद् वा तथाप्रकारं आमं अशस्त्रपरिणतः।
सभिक्षुर्वा स यत् कणं वा कणकुंडकं वा कणपूपलिकां वा ओदनं वा ओदनपिष्टं वा तिलं वा तिलपिष्टं वा तिलपर्पटकं वा अन्यतरद् वा तथाप्रकारं आमं अशस्त्रपरिणतं लाभे सति न प्रतिगृण्हीयात्। एवं खलु तस्य भिक्षोः सामग्र्यम्।
___ पदार्थ-से-वह। भिक्खू वा-साधु या साध्वी गृहपति कुल में प्रविष्ट हुआ।से जं०-इस प्रकार जाने, जैसे कि- । अग्गबीयाणि वा-अग्रबीज, जपा कुसुमादि, अथवा। मूलबीयाणि वा-मूल बीज-जात्यादि। खंधबीयाणि वा-स्कन्ध बीज-सल्लक्यादि। पोरबीयाणि-पर्व बीज-इक्षु दण्डादि अथवा।अग्गजायाणि वाअग्रजात-अग्रभाग में उत्पन्न होने वाले। मूलजा०-मूल जात-मूल में उत्पन्न होने वाले। खंधजा-स्कन्ध जातस्कन्ध में उत्पन्न होने वाले। पोरजा०-पर्वजात-पर्व में उत्पन्न होने वाले। नन्नत्थ-इतना विशेष है कि ये उक्त स्थानों