SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 145 List of Senior Monks थेरेहितो णं इसिगुत्तेहिंतो काकंदियेहितो वासिट्ठ-सगोत्तेहिंतो एथ्थ णं माणवगणे णामं गणे णिग्गए। तस्स णं इमारो चत्तारि साहायो तिण्णि य कुलाइं एवमाहिज्जति । से किं तं साहायो ? साहायो एवमाहिज्जति तं जहा-कासविज्जिया गोयमिज्जिया वासिट्ठिया सोरट्ठिया। से तं साहायो । से किं तं कुलाइं ? कुलाइं एवमाहिज्जति तं जहा इसिगुत्तियथ्थ पढमं बिइयं इसिदत्तेयं मुणेयव्वं । तइयं च अभिजसं तं तिण्णि कुला माणवगणस्स।१२। थेरेहितो सुट्टिय-सुप्पडिबुद्धेहितो कोडिय-काकंदएहितो वग्घावच्च-सगोत्तेहितो एथ्थ णं कोडियगणे णामं गणे णिग्गए । तस्स ण इमारो चत्तारि साहाओ चत्तारि कुलाइं एवमाहिज्जति । से किं तं साहायो? साहायो एवमाहिज्जति तं जहा उच्चणागरी विज्जा हरी य वइरी य मज्झिमिल्ला य । कोडियगणस्स एया हवंति चत्तारि साहायो ।१३। से तं साहायो । से किं तं कुलाइं ? कुलाइं एवमाहिज्जति तं जहा पढमिथ्थ बंभलिज्जं बिइयं णामेण वच्छलिज्ज तु तइयं पुण वाणिज्ज चउथ्थयं पण्हवाहणयं ।१४। From sthavira Rsigupta Kākandika of the Vasistha line branched out a gana named Mänaya gana, which in turn had four śākhās and three kulas. What were the sākhās ? They were Kalyapiya, Gautamiya, Vasisthiya and Saurastriya. Such were the sākhās. And the kulas? They were : First was Rsiguptiya Second to be noted was Rșidattiya And the third-AbhijasaThe three kulas of Manava gana. 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002158
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorK C Lalwani
PublisherMotilal Banarasidas
Publication Year1979
Total Pages246
LanguageEnglish
ClassificationBook_English, Agam, Canon, F000, F025, & agam_kalpsutra
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy