________________
४२
१६६ શ્વેકેને અકારાદિ કમ बहिरन्तविपर्यास ब्रह्मस्त्रीभ्रूणगोघातब्राह्म मुहूर्त उत्तिष्ठेत् ब्रूयाद् भियोपरोधाद्वा भक्षयन्माक्षिकं क्षुद्रभयस्य बीजं नरकभावनाभि वितानि भावनाभिरविश्रान्त- १२१ भीरोराकुलचित्तस्य ४४ भूतात्तवन्नरीनति ५२ भूयांसोऽपि हि पाप्मानः २ भोगोपभोगयोः संख्या मक्षिकामुनिष्ठतम् ५९ मदिरापानमात्रेण मद्यपस्य शवस्येव मद्यपानरसे मग्नो मद्यं मांसं नवनीतम् ५१ मधुनोऽपि हि माधुर्यम् ५९ मधुपर्के च यज्ञे च २९ मनःकपिरयं विश्व- १०४ मनःक्षपाचरो भ्राम्यन् १०३ मनःशुद्धिमबिभ्राणा १०४ मनःशुद्धयै च कतव्यो १०५ मनस्यन्यद्वयस्यन्यत् ४२ मनोगुप्त्येषणादानमनोरोघे निरुध्यन्ते १०३
યોગશાસ શ્લેકેને અકારાદિ ક્રમ પૃષ્ઠ मनोवाकायकर्माणि ११२ मन्त्रसंस्कृतमप्यद्या- ५७ मन्मनत्वं काहलत्वम् ३४ महानिशायां प्रकृते ९१ महाव्रतधरा धीरा २२ मा कार्षीत्कोऽपिपापानि १२३ मातेव सर्वभूतानाम् ३३ मानुष्यमार्यदेशश्च १२० मां स भक्षयिता ५५ मांसमिश्रं सुरामिश्रम् ४३ मांसाशने न दोषोऽस्ती- ५५ मांसास्वादनलुब्धस्य मित्रपुत्रकलत्राणि मिथ्योपदेशः सहसा ७२ मिष्टान्नान्यपि विष्ठामुष्णन्ति विषयस्तेना- ४७ मुहूर्तात्परतश्चिन्ता १२२ मुहूर्तान्तर्मन स्थैर्यम् १३२ मेघां पिपीलिका हन्ति ६१ मोक्षः कर्मक्षयादेव १२१ मैत्रीप्रमोदकारुण्य- १२३ मैत्र्यादिवासितं चेतः ११२ नियस्वेत्युच्यमानोऽपि २८ यकृच्छकृन्मलरलेष्म यः कर्मपुद्गलादान- ११३ यज्ञार्थ पशवः सृष्टाः २९
५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |