________________
૧૬૨
९५
नवदुःख-
લેકેને અકારાદિ ક્રમ પૃષ્ઠ अस्ततन्द्ररतः पुम्भिः १०६ अहिंसा दुःखदावालि- ३३ अहिंसास्तृतास्तेय- ६ अहो योगस्य माहात्म्यम् ३ अनो मुखेऽवसाने च ६५ आकरः सर्वदोषाणाम् ९९ आत्मज्ञानभवं दुःखआत्मवत् सर्वभूतेषु २६ आत्मानं भावयन्नाभिः १२४ आत्मानमात्मना वेत्ति ९५ आत्मायत्तमपि स्वान्तम् १०५ आत्मैव दर्शनज्ञानआपलावयति नाम्भोधि- ११७ आमगोरससंपृक्तआर्द्रः कन्दः समग्रोऽपि ६० आर्त रौद्रमपध्यानम् आलोच्यावग्रहयाच्या आसनादीनि संवीक्ष्य १३ इति संक्षेपतः सम्यग् ९४ इति स्मृत्यनुसारेण ३२ इत्यनित्यं जगवृत्तम् १०८ इत्यहोरात्रिकी चर्याम् ९२ इत्वरात्तागमो नात्ता
७३ इन्द्रत्वेऽपि हि संप्राप्ते ९९ इन्द्रियैविजितो जन्तुः १०१ इन्द्रोपेन्द्रादयोऽप्येते १०९
યોગશાસ શ્લેકોનો અકારાદિ ક્રમ પૃષ્ઠ इहलोके परलोके ईर्याभाषणादानउत्पधमानः प्रथमम् उत्सर्गादानसंस्तारउत्सर्पयत् दोषशाखा उदुम्बरवटप्लक्षउपसर्गप्रसंगेऽपि उलूककाकमार्जारएक उत्पद्यते जन्तु- ११० एकस्याऽपि हि जीवस्य ५८ एकस्यक मणं दुःखम् ३८ पकैककुसुमक्रोडाद् एताश्चारित्रगात्रस्य एतेष्वेवामनोज्ञेषु एवं विषय एकैकः १०२ एवं व्रतस्थितो भक्त्या ८५ एष्वर्थेषु पशून् हिंसन् २९ ऐश्वर्यराजराजोऽपि ४५
औषध्यः पशवो वृक्षाः २९ कटिस्थकरवैशाख- ११९ कण्टको दारुखण्डं च ६१ कनकच्छेदसंकाश- १०२ कन्यागोभूम्यलीकानि कफमूत्रमलप्रायम् १३ कफविपुण्मलामर्षकम्पः स्वेदः श्रमो ४०
६७
प3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |