________________
28
भगवती सूत्र शः ३ उः १
of my soul, give up all manners of intake of food and drink, and calmly stay without hankering for death.
Having resolved thus, the next day, ...till day-break when the sun was burning hot, ...till thus seeking permission, ...till deposited his belongings in a lonely spot, ...till gave up all intakes of food and drink and courted the final fast named pådapo. pagamana.
[a scene at Balicañcă]
तेणं कालेणं तेणं समएणं बलिचंचा रायहाणी अणिंदा अपुरोहिया या वि होत्था। तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं ओहिणा आभोएंति आभोइत्ता अण्णमण्णं सदाति अण्णभण्णं सद्दावेत्ता एवं वयासी :
एवं खलु देवाणुप्पिया! बलि चंचा रायहाणी अणिंदा अपुरोहिया। अम्हे य णं देवाणुप्पिया! इंदाहीणा इंदाहिट्टिया इंदाहीणकज्जा अयं च देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए णयरीए बहिया उत्तरपुरत्थिमे दिसिभागे नियत्तणियमंडलं आलिहिता संलेहणाझुसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं णिवण्णे। तं सेयं खलु देवाणुप्पिया! अम्हे तामलिं' बालतवस्सि बलिचंचाए रायहाणीए ठितिं पकप्पं पकरावेत्तए।
त्ति कट्ट अण्णमण्णस्स अंतिए एयमलैं पडिसुणेति पडिसूणित्ता बलिचंचारायहाणीए मज्झमज्झेणं णिगच्छंति जेणेव रुयगि दे उप्पायपव्वए तेणेव उवागच्छंति । उवागच्छित्ता वेउव्वियसमुग्घायणं समोहण्णंति जाव...उत्तरवेउव्वियाई रूवाइं विउव्वंति ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए छेयाए सीहाए सिग्घाए दिव्वाए उद्ध्याए देवगईए तिरियं असंखेज्जाणं दीवसमुदाणं मज्झंमज्झेणं जेणेव जंबूदीवे दीवे जेणेव भारहे वासे जेणेव तामलित्ती णयरी जेणेव तामली मोरियपुत्ते तेणेव उवागच्छंति । उवागच्छित्ता तामलिस्स बालतवस्सिस्स उप्पि सपखि सपडिदिसि ठिच्चा दिव्वं देविड्दि दिवं देवज्जुइं दिव्वं देवाणुभागं दिव्वं बत्तीसविहं णट्टविहं उवदंसेति तामलि बालतवस्सि तिक्खुत्तो आयाहिणपयाहिणं करेंति वंदति णमसंति वंदित्ता णमंसिता एवं वयासी :