________________
बसमो उद्देसो
CHAPTER TEN
[ possibilities of display of happiness and misery ]
प्रश्न १४८-अण्णउत्थिया णं भंते ! एवं आइक्खंति जाव...परूति जावइया रायगिहे णयरे जीवा एवइयाणं जीवाणं णो चकिया केइ सुहं वा दुहं वा जाव...कोलठिगमायमवि णिप्पावमायमवि कल (म)मायमवि मासमायमवि मग्गमायमवि ज्यामायमवि लिक्खामायमवि अभिणिवदे॒त्ता उवदंसित्तएसे कहमेयं भंते ! एवं?
उत्तर १४८-गोयमा! जं णं ते अण्णउत्थिया एवं आइक्खंति जाव... मिच्छं ते एवं आहंसु। अहं पुण गोयमा ! एवं आइक्खामि जाव...परूवेमिसव्वलोए वि य णं सव्वजीवाणं णो चकिया केइ सुहं वा तं चेव जाव... उवदंसित्तए।
प्रश्न १४९-से केणठेणं ?
उत्तर १४९-गोयमा ! अयं णं जंबूद्दीवे दीवे जाव...विसेसाहिया परिक्खेवेणं पण्णत्ता। देवे णं महिड्ढीए जाव...महाणुभागे एगं महं सविलेवणं गंधस मुग्गगं गहाय तं अवद्दालेइ । तं अवद्दालेत्ता जाव...इणामेव कट्ट केवलकप्पं जंबूद्दीवं दीवं तिहिं अच्छराणिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वं आगच्छेज्जा । से गूणं गोयमा ! से केवलकप्पे जंबूद्दीवे दीवे तिहिं घाणपोग्गलेहिं फुडे ?
-हता फुडे ।
-चक्किया णं गोयमा ! केइ तेसिं घाणपोग्गलाणं कोठिमायमवि जाव...उवदंसित्तए ?
–णो इणठे समठे। -से तेणट्टेणं जाव...उववंसेत्तए।