SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 3. इत्थ कुबेरा नरवाहणा अंबिया सीहवाहणा खित्तवालो असारमेअवाहणो तित्थस्स रक्खं कुणंति । Kalpa-pradipa, p. 19. पायारसमीवे सिरिनेमिमुत्तिसहिआ सिद्धबुद्धकलिआ अंबलुंबिहत्था सिंहवाहणा अंबादेवी चिट्ठइ । Kalpa-pradipa, p. 14. 4. जिनवचसि कृतास्था संश्रिता कम्रमानं समुदितसुमनस्कं दिव्यसौदामनीरुक् । दिशतु सततमम्बा भूतिपुष्पात्मकं नः समदितसुमनस्कं दिव्यसौ दामिनीरु।। CaturvimSatika 88.22. सिंहेसिं हेलयालं जयति खरनखैर्वीतनिष्ठेतिनिष्ठे, शक्ले शकक्लेशनाशं दिशति शुभकतो पण्डितेखण्डिते खम्। याते या तेजसाढ़या तडिदिव जलदे भाति धीरातिधीरा पत्यापत्यापनीयानमुदितसमपराधिमं बाधमम्बा ।। Caturvimšatikā 96.24. 5. हस्तालम्बितचूतलुम्बिलतिका यस्या जनोभ्यागमद् विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोर्जुनरुचिः सिंहेधिरूढोल्लसद् विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत् ।। Stuti-caturvimsatikā 22.4, also see its 24.4. 6. At least in one mantra Ambikā is also provided with a buffalo as her vāhana : ओं कूष्पाण्डिनि रक्ते रक्तमहिषसमारूढे शुभाशुभं कथय कथय झवीं स्वाहा । Ambikā-devi-kalpa of Subha-candra (in manuscript) as quoted by U.P. Shah, in his article 'Iconography of the Jaina Goddess Ambikā' Jour. University of Bombay, Vol. IX, 1940-41, P. 149, fn 2. 7. कूष्माण्डी देवी कनकवर्णा सिंहवाहनां चतुर्भुजां मातुलिङ्गपाशयुक्तदक्षिणकरां पुत्रांकुशान्वित वामकरां चेति। Nirvana-kalikā 18.22. 8. ततीर्थजन्मा कुष्माण्डी स्वर्णाभा सिंहवाहना। आम्रलंबीपाशधरवामेतरभुजद्वया।। पुत्रांकुशधरवामकरयुग्मामवत्प्रभोः। अंबिकेत्यमिधानेन भर्तः शासनदेवता।। Trisasti-salaka-purusa-caritra 8.9.385-86. 9. श्रीनेमिजिनस्य अम्बा देवी कनककान्तिरुचिः सिंहवाहना चतुर्भुजा आम्रलुम्बिपाशयुक्तदक्षिण करद्वया पुत्राङ्कुशासक्तावामकरद्वया च। Pravacana-sāroddhara 22, p. 94. 10. द्विभुजा सिंहमारूढा आम्रादेवी हरिप्रभा। देवी कुष्माण्डिनी यस्य सिंहयाना हरिप्रभा। चतुर्हस्ता जिनेन्द्रस्य महाभक्तिर्विराजिता ।। Pratisthá-sāra-sangraha 5.64, 66. 11. सव्येकधुपगप्रियंकरसुतप्रीत्यै करे बिभ्रती, दिव्याम्रस्तबकं शुभकरकरश्लिष्टान्यहस्ताङ्गलिम्। सिंहे भर्तृचरे स्थितां हरितभामाम्रद्रुमच्छायगां,वंदारुं दशकार्मुकोच्छ्यजिनं देवीमिहाम्रो यजे।। Pratisthā-sāroddhāra 3.176. धत्ते वामकटौ प्रियंकरसुतं वामे करे मजरी आम्रस्यान्यकरे शुभकरतुजो हस्तं प्रशस्ते हरौ। आस्ते भर्तचरे महाम्रविटपिच्छायं श्रिताभीष्टदा। यासौ तां नतनेमिनाथपदयोर्नम्रामिहाम्रां यजे।। Pratisthā-tilaka 7.22. Ambikā 139
SR No.002006
Book TitleAmbika on Jaina Art and Literature
Original Sutra AuthorN/A
AuthorMaruti Nandan Prasad Tiwari
PublisherBharatiya Gyanpith
Publication Year1989
Total Pages184
LanguageEnglish
ClassificationBook_English, Art, & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy