________________
विजयोदया टीका
इंदियकस यसण्णागारवगुरुया सभावदो सच्वे ।
संसग्गिलद्धपसरस्स ते उदीरंति अचिरेण || १०८८||
'इंदिय कसाय सण्णागार व गुरुका' इंद्रियैः कषायैः संज्ञाभिराहार भय मैथुनपरिग्रहविषयाभिः ऋद्धिरससातगौरवैश्च गुरुकाः । स्वभावात् सर्वे एव प्राणभृतः संसर्ग लब्धप्रसरस्य अतीव अशुभपरिणामा अचिरादेवीत्पद्यन्ते || १०८८ ॥
मादं सुदं च भगिणीमेगंते अल्लियंतगस्स मणो ।
खुम्भ रस्स सहसा किं पुण सेसासु महिलासु || १०८९ ।।
स्पष्टार्था ।। १०८९ ॥
उत्तरा
जुण्णं पोच्चलमडलं रोगियबीभस्सदंसणविरूवं ।
मेहुणपsिi पच्छेदि मणो तिरियं च खु णरस्स || १०९० ।।
'जुण्णं' जीर्णतरां । 'पोच्चलमइल' निःसारमलिनां । 'रोगिदबीभस्सदंसणविरूवं' व्याधितां वीभत्स - लोचनां विरूपामपि स्त्रियं । 'मेहुणपडिगं ' मैथुनकर्मनिमित्तं 'पच्छेदि' प्रार्थयते । 'मणो' मनः 'तिरियं खु' तिरश्चों वा दृष्ट्वा हि तीव्रकामावेशात् तिर्यक्ष्वपि नराणां प्रवृत्तिः ॥ १०९०॥ दिट्ठानुभूदसुदविसयाणं अभिलाससुमरणं सव्वं ।
सा वि होइ महिलासंसग्गी इत्थिविरहम्मि ।। १०९१ ॥
५६५
'दिट्ठाणुभूदसुदविसयाणं' दृष्टानां, अनुभूतानां श्रुतानां च विषयाणां । 'अभिलाससुमरणं' अभिलाषस्मरणं । सव्वं एसोवि होदि महिलासं सग्गी' एषोऽपि भवति युवतिसंसर्गः । ' इत्थिविर हे' स्त्रीविरहे ॥ १०९१ ॥ थेरो बहुस्सुदो' वा पच्चई ओ तह गणी तवस्सित्ति । अचिरेण लभदि दोसं महिलावग्गम्मि वीसत्थो ।। १०९२ ।।
गा०—स्वभावसे ही सब प्राणी इन्द्रिय, कषाय, आहार भय मैथुन और परिग्रह विषयक संज्ञा तथा ऋद्धिगौरव, रसगौरव और सातगौरवसे युक्त होते हैं । अतः स्त्रीकी संगतिका साहाय्य पाकर वे इन्द्रियादिरूप अशुभ परिणाम तत्काल प्रवल हो उठते हैं | १०८८||
गा०-- एकान्त में माता, पुत्री और बहनको पाकर जब मनुष्यका मन सहसा चंचल हो उठता है तव शेष स्त्रियोंके सम्बन्धमें तो कहना ही क्या है || १०८९||
गा० - मनुष्यका मन अति वृद्धा, सारहीन, मैली, कुचैली, रोगी, देखने में भयानक कुरूप स्त्रीको भी मैथुन करनेके लिए चाहता है । तथा तीव्र कामके आवेशमें पशुओं के साथ भी मनुष्य मैथुन कर्म करता है || १०९० ॥
Jain Education International
अन्य प्रकारसे स्त्री संसर्ग दिखलाते हैं
गा०—स्त्रीके अभावमें देखे हुए, भोगे हुए, सुने हुए विषयोंकी अभिलाषा करना, स्मरण करना, ये सब भी स्त्री संसर्ग ही है ॥ १०९१ ॥
१. दो पच्चई पमाणं गणी-मु० ।
For Private & Personal Use Only
www.jainelibrary.org