SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Hemacandra on Justifying Syādvāda and Anekāntavāda 83 7. "Tataścäpratipattiḥ iti ca visayavyavasthä." Ibid. 8. "Naivari, pratīyamāne vastuni virodhasyāsambhavāt. Yatsannidhäne yo nopalabhyate sa tasya virodhīti niściyate. Upalabhyamāne ca vastuni ko virodhagandhā-vakāśaḥ ? Nīlānīlayorapi yadyekatropalambho'sti tadā nāsti virodhaḥ. Ekatra citrapatījñāne saugatairnīlānīlayorvirodhānabhyupagamāt ekasyaiva ca pațādescaläcalaraktāraktāvstānāvstādirviruddha-dharmāņāmupalabdheh prakrte ko virodhaśaṁkāvakāśaḥ ?" Ibid. 9. Etena vaiyadhikaranyadoso'pyapāstah, tayorekadhikaranatvena prāguktayuktidiśā pratiteh.” Ibid. 10. "Yadapyanavasthānam dūṣaṇamupanyastam tadapyanekāntavādimatāna-bhijñānaiva. Tanmataṁ hi dravya-paryāyātmake vastuni dravyaparyāyāveva bhedaḥ bhedadhvaninā tayorevābhidhānāt, dravyarūpeṇābhedhah iti dravyamevābhedaḥ ekānekātma kalvādvastunaḥ. Ibid. 11. "Yau ca samkaravyatikarau tau mecakajñānanidarśanena sāmānya-višeșa-drstāntena ca parihỉtau. Atha tatra tathā pratibhāsaḥ samādhānam, parasyāpi tadevāstu pratibhāsasyāpakşapätivät.” Ibid. 12. "Nirnīte cărthe samsayo'pi na yuktaḥ tasya sakampapratipattirupatvädakam papratipattau durghațatvāt. Pratipanne ca vastunyapratipattiriti sāhasam. Upalabdhyabhidhānādanupalambho'pi na siddhastato nābhāva iti drsteştāviruddhaṁ dravya paryäyätmakam vastviti." Ibid. 13. "Tatha hi svasamrādadhikrtarājyatvasambandhena bhāratavarsīyāḥ sarva eva āryā anāryāśca englände santi." Navyanyāyabhāṣāpradīpah (Ed. by Kalipada Tarkacharya), Sanskrit College, 1973, p. 13. 14. Tushar Sarkar : Some Reflections on Jaina Anekantavāda and Syādvāda, Jadavpur Journal of Philosophy, Vol. 4, No. 2, 1992, p. 19. 15. ".... sarvatra vişayabhedasya darsitatvāt-satyam dharmyabhiprāyena samplava kathyate .... Tadudāharaṇantu ...' agnirāptopadeśāt pratiyate, amutreti, pratyāsidată dhūmadarśanenānumīyate pratyäsannatarena upalabhyate' ityādi.” Nyāyamañjari, The Oriental Research Institute, University of Mysore, 1969, p. 93. 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001982
Book TitleContribution of Jainas to Sanskrit and Prakrit Literature
Original Sutra AuthorN/A
AuthorVasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages352
LanguageEnglish, Hindi
ClassificationBook_English & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy