________________
परि. ५ : तुलनात्मक संदर्भ
२७५
२७१ एतेसि दायगाणं जीभा १५७५ ३२१ एतेहिं छहि ठाणेहिं ओनि ५८२ ३११ एत्तो किणाइ हीणं जीभा १६२४ ३१३/६ एत्थ उ ततियचतुत्था जीभा १६४१ २१२ एमेव कागमादी निभा ४४२९ १८१ एमेव य जंतम्मि वि निभा ४५२१ ७३/२० एमेव य लिंगेणं
जीभा ११४२ १४३/३ एमेव वादि खमगे निभा ४४८३ १९८/१० एमेव सेसिगासु वि निभा ४३८६ ३०२/४ एयारिसं ममं सत्तं ओनि ५४३ २१४/२ एरिसगं वा दुक्खं निभा ४४३५,
जीभा १३८८ २३३ एवं तु गविट्ठस्सा जीभा १४७१ ३२३ एसो आहारविधी व्यभा ३७०२,
जीभा १६७३ २५ ओदण-वंजण-पाणग. ओनि ३५९ २१९/३ ओभासिय पडिसिद्धो ।
निभा ४४४८ २३६/३ ओयरंतं पदं दटुं ओनि ४६१ भा.१६ ओरालग्गहणेणं
जीभा ११०१ ६२ ओरालसरीराणं जीभा ११०० २३९/१ ओहो सुतोवउत्तो
जीभा १४८५ ७८ कक्कडिय-अंबगा वा जीभा ११५४ १९४/२ कणग-रययादियाणं जीभा १३१६ २०७/४ कत्तरि पयोयणावेक्ख
जीभा १३६०,
निभा ४४१६ भा.२६ कत्तामि ताव पेखें जीभा १२३० २७२ कप्पट्ठिग अप्पाहण ओभा २४१ २१८/१ करडुयभत्तमलद्धं
निभा ४४४२ २१९/४ कस्स घर पुच्छिऊणं निभा ४४४९ ६७/५ कामं सयं न कुव्वति जीभा ११२६ भा.१७ काय-वइ-मणो तिन्नि उ जीभा ११०२
१४३/२ किं वा कहेज्ज छारा निभा ४४८२ २४०/१ किन्नु हु खद्धा भिक्खा तु.जीभा १४७९ २१०/२ किवणेसु दुम्मणेसु य निभा ४४२४,
जीभा १३७३ १३९ कीयगडं पि य दुविधं निभा ४४७५,
जीभा १२४१ ६७/३ कूडुवमाए केई तु.जीभा ११२४ २२/३ केई एक्केक्कनिसिं ओनि ३५४ २१०/५ केलासभवणा एते जीभा १३७८,
निभा ४४२७ १९२/६ कोडीकरणं दुविधं दशनि २२०,
तु.जीभा १२९३,
तु.जीभा १२९३ ७६ कोद्दवरालग गामे जीभा ११४८ १९९ कोल्लइरे वत्थव्वो उनि १०७,
निभा ४३९२ भा.३४ कोवो वलवागभं जीभा १३४७,
निभा २६९६,
४४०८ ८३/५ खद्धे निद्धे य रुया जीभा ११८८
खमगादिकालकज्जाइ.... ओनि ३७० ११ खीरदुमहे? पंथे
निभा १५१,
ओनि ३३९ १९८/१ खीराहारो रोवति निभा ४३७७ १९७ खीरे य मज्जणे मंडणे तु.जीभा १३२२ ७३/२ खेत्ते समाणदेसी व्यभा ९८८ २२७/२ गंतुं विज्जा-मंतण निभा ४४५८ २०२ गामाण दोण्ह वेरं निभा ४४०१ २२६ गुणसंथवेण पच्छा जीभा १४३४,
निभा १०४८ २२५ गुणसंथवेण पुट्विं .
निभा १०४६, जीभा १४३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org