SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
224 Piṇḍaniyukti 287 302/5 136 265 270 34 131 Bha. 2 17/1 267 214 64/1 194/3 52/3 130 162 288/6 247 214/1 Pāhuḍi-ṭhaviyagadosā Pāhuḍibhattaṃ bhuñjati Pāhuḍiyaṃ ca ṭhaventī Pāhuḍiyā vi ya duvidhā piṇḍaṇa bahudavvāṇaṃ piṇḍa-nikāya-samūhe piṇḍassa u nikkhevo piṇḍe uggam-uppaaya...... pihitu-bhiṇṇakavāḍe pīsantī nippite puḍhavī āukkāe puḍhavī āukkāo puḍhavī āu vaṇassati puḍhavīkāo tividho puttas sa vivahādiṇaṃ pupphāṇaṃ pattāṇaṃ purapacchakamm sasiniḍḍha..... puṭviṃ pacchā santhava pūtikammaṃ duvidhaṃ porisitigamaccitto bandhati ahebhavāuṃ bajjhati ya jeṇa kamma battīsaṃ kira kavala battīsāi pareṇaṃ battīsā sāmanne bahuyātitāmatibahuṃ bādar suhumāṃ bhāve bāyālisēsaṇasankadammaṃ bāle vuḍḍhe matte biya-tiya cauro pañcindīyā beindīya-paribhōgo bhaṇḍagapāsavalaggā bhajjaṃtī va dalentī bhaṇati ya nāhaṃ vejjō bhāvāvayaramāhittu bhāve pasattha itarā bhāvēsaṇā u tividhā bhikṣaggāhi egattha bhikṣādi gato rōgī bhikṣādi vaccaṃte bhikṣāmatte aviyālaṇā bhikṣudaga samāraṃbhe bhikṣū jahaṇṇagammī bhikṣe parihāyaṃte bhuñjaṃti citta-kammatṭhiṭā bhuñjaṃtī āyamaṇe bhuñjaṇa ajīra purimaḍḍagāi bhuñja na bhuñje bhuñjasu bhuttuvvaritaṃ khalu saṃkhaḍie bhōmāiesu taṃ puṇa maimaṃ arogī dīhā..... mailiya phāliy-khōsiya maṅgalahetuṃ puṇṇatṭhayā maṇḍalapasuṭṭikūṭṭhī 201/1 288/1 144/3 31 166 Bha. 36 243/2 196 209/1 280 107 Bha. 15 157/3 64/2 68/10 263 310 312/1 198/2 179 145 312/3 135/1 111 288/4
Page Text
________________ २२४ पिंडनियुक्ति २८७ ३०२/५ १३६ २६५ २७० ३४ १३१ भा. २ १७/१ २६७ २१४ ६४/१ १९४/३ ५२/३ १३० १६२ २८८/६ २४७ २१४/१ पाहुडि-ठवियगदोसा पाहुडिभत्तं भुंजति पाहुडियं च ठवेंती पाहुडिया वि य दुविधा पिंडण बहुदव्वाणं पिंड-निकाय-समूहे पिंडस्स उ निक्खेवो पिंडे उग्गम-उप्पाय...... पिहितुब्भिण्णकवाडे पीसंती निप्पिटे पुढवी आउक्काए पुढवी आउक्काओ पुढवी आउ वणस्सति पुढवीकाओ तिविधो पुत्तस्स विवाहदिणं पुप्फाणं पत्ताणं पुरपच्छकम्म ससिणिद्ध..... पुट्विं पच्छा संथव पूतीकम्मं दुविधं पोरिसितिगमच्चित्तो बंधति अहेभवाउं बज्झति य जेण कम्म बत्तीसं किर कवला बत्तीसाइ परेणं बत्तीसा सामन्ने बहुयातीतमतिबहुं बादर सुहुमं भावे बायालीसेसणसंकडम्मि बाले वुड्ढे मत्ते बिय-तिय चउरो पंचिंदिया बेइंदियपरिभोगो भंडगपासवलग्गा भज्जंती व दलेंती भणति य नाहं वेज्जो भावावयारमाहित्तु भावे पसत्थ इतरा भावेसणा उ तिविधा भिक्खग्गाही एगत्थ भिक्खादि गतो रोगी भिक्खादी वच्चंते भिक्खामत्ते अवियालणा भिक्खुदग समारंभे भिक्खू जहण्णगम्मी भिक्खे परिहायंते भुंजंति चित्तकम्मट्ठिता भुंजंती आयमणे भुंजण अजीर पुरिमड्डगाइ भुंज न भुंजे भुंजसु भुत्तुव्वरितं खलु संखडिए भोमाइएसु तं पुण मइमं अरोगि दीहा..... मइलिय फालिय-खोसिय मंगलहेतुं पुण्णट्ठया मंडलपसुत्तिकुट्ठी २०१/१ २८८/१ १४४/३ ३१ १६६ भा. ३६ २४३/२ १९६ २०९/१ २८० १०७ भा. १५ १५७/३ ६४/२ ६८/१० २६३ ३१० ३१२/१ १९८/२ १७९ १४५ ३१२/३ १३५/१ १११ २८८/४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001945
Book TitleAgam 41 Mool 02 Pind Niryukti Sutra
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year2008
Total Pages492
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy