SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Para. 2: Hierarchy 221 1988 Bha. 22 206 207 203 219/7 240/3 121 73/4 314 192/4 Bha. 23 Bha. 19 80/5 320/2 81/1 57/4 41 188 302/3 295/8 98 17/3 171 53/1 Ja Jēṇa Hoti Vaṇṇēṇa Jāṇantamajāṇato Jāti-Kula-Gaṇa Kammē Jāti-Kule Vibhāsā Jāmātiputtapati Māraṇaṁ Jāyasu Na Erisō Haṁ Jārisie Cciya Laddhā Jāvantaṭṭhā Siddhaṁ Jāvanta Deva-Dattā Jāvantie Visōdhi Jāvantigamuddesam Jāva Na Bahuppasannam Jitasattu Devi Cittasabha Jīvattammi Avigate Jīvamu Kaha Vi Ōme Jujjati Gaṇassa Khettāṁ Jē Vijja-Mantdōsā Jē Vi Ya Paḍisevanti Joggā'jiṇṇe Māruta...... Jō Jahvāyaṁ Na Kuṇati Jōtis-Taṇōsahīṇaṁ Jōti Paḍīva Kuṇati Jō Puṇa Vīsāmijjati Ṭhāṇa-Nisīya-Tuyatṭaṇa Ḍaḍḍarasara Chunnāmuhō Taṇḍula-Jala-Āḍāṇe Taṁ Pi Ya Sukke Sukkaṁ 293 94/1 Taṁ Hoti Saiṅgālaṁ Tatiyammi Karaṁ Chōḍuṁ Tattha Vibhāguddesiya Tatthāṇanta U Caritta..... Tamhā Na Esa Dōsō Tavahētu Cauṭṭhādi Tassa Kaḍaniṭṭittammi Ya Tassēva Veragguggamēṇa Tinni U Paḍēsasamā Tibālāgamuhāmuhkō Tiya Sītaṁ Samaṇāṇaṁ Tiriyāyatamujjugēṇa Trivido U Davvapīṇḍō Trivido Teukkāō Trivido Hoti Pasatthō Tujjhaṭṭhāe Kayamiṇa..... Tulle Vi Abhippaē Tēṇa Samaṁ Pavvaita Tēṇā Va Saṁjataṭṭhā Tesiṁ Gurūṇa Mudāēṇa Thakke Thakkāvaḍiyaṁ Thullāēṇa Vigḍapādō Thera Pabhu Tharatharate Theri Dubbalakhīrā Thero Galantālāō Thōve Thōvaṁ Chūḍa Daiēṇa Vatthiṇā Vā 76/1 89/8 231 Bha.6 688 219/15 177 57/3 83/3 64/3 57/1 76/4 138/5 22/1 198/15 288/2 198/7 14 198/14 273 187 264/1 291/1 28
Page Text
________________ परि. २ : पदानुक्रम २२१ १९८८ भा. २२ २०६ २०७ २०३ २१९/७ २४०/३ १२१ ७३/४ ३१४ १९२/४ भा. २३ भा. १९ ८०/५ ३२०/२ ८१/१ ५७/४ ४१ १८८ ३०२/३ २९५/८ ९८ १७/३ १७१ ५३/१ जा जेण होति वण्णेण जाणंतमजाणतो जाती-कुल-गण कम्मे जाती-कुले विभासा जामातिपुत्तपतिमारणं जायसु न एरिसो हं जारिसिए च्चिय लद्धा जावंतट्ठा सिद्धं जावंत देवदत्ता जावंतिए विसोधी जावंतिगमुद्देसं जाव न बहुप्पसन्नं जितसत्तु देवि चित्तसभ जीवत्तम्मि अविगते जीवामु कह वि ओमे जुज्जति गणस्स खेत्तं जे विज्ज-मंतदोसा जे वि य पडिसेवंती जोग्गाऽजिण्णे मारुत...... जो जहवायं न कुणति जोतिस-तणोसहीणं जोती पदीव कुणती जो पुण वीसामिज्जति ठाण-निसीय-तुयट्टण ढड्डरसर छुन्नमुहो तंडुल-जल-आदाणे तं पि य सुक्के सुक्कं २९३ ९४/१ तं होति सइंगालं ततियम्मि करं छोढुं तत्थ विभागुद्देसिय तत्थाणंता उ चरित्त..... तम्हा न एस दोसो तवहेतु चउत्थादी तस्स कडनिट्टितम्मि य तस्सेवं वेरग्गुग्गमेण तिन्नि उ पदेससमया तिबलागमुहम्मुक्को तिय सीतं समणाणं तिरियायतमुज्जुगेण तिविधो उ दव्वपिंडो तिविधो तेउक्काओ तिविधो होति पसत्थो तुज्झट्ठाए कयमिण..... तुल्ले वि अभिप्पाए तेण समं पव्वइता तेणा व संजतट्ठा तेसिं गुरूण मुदएण थक्के थक्कावडियं थुल्लाएँ विगडपादो थेर पभु थरथरते थेरी दुब्बलखीरा थेरो गलंतलालो थोवे थोवं छूढ़ दइएण वत्थिणा वा ७६/१ ८९/८ २३१ भा.६ ६८८ २१९/१५ १७७ ५७/३ ८३/३ ६४/३ ५७/१ ७६/४ १३८/५ २२/१ १९८/१५ २८८/२ १९८/७ १४ १९८/१४ २७३ १८७ २६४/१ २९१/१ २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001945
Book TitleAgam 41 Mool 02 Pind Niryukti Sutra
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year2008
Total Pages492
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy