SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह H ७२६ [ब] . . । . ० ७४२ v० ० ur पाकाः सप्तदर्शकान्न- ७२९ प्रशान्तान्तेषु सन्त्यष्टौ बादरं तीर्थकृन्चैता- ६८० पाकेऽत्रकचतुःपञ्च ७१५ प्रशान्तक्षीणमोहो तु ७३६ ब्रह्मव्रतीनिरारम्भः ६६९ पाके केवलिनि त्रिंश प्रसक्तः शुभयोगेषु ६६४ ... [भ] पाके दशचतुःषट्क- ७२२ प्राग्वबन्धस्तथाद्यानि ७२२ भङ्गाः कषाय-वेदैः स्यु- ७१२ पाके प्रकृतयः षष्टि- ७३० प्राग्वद्वन्धस्तथैकाग्रा ७२२ भङ्गाः द्वाविंशतः षट् स्युः ६९५ पाके श्वभ्रानुपूर्वी न ६७७ प्राग्वद्बन्धस्तथैकाक्षे ७२२ भङ्गाः द्वाविंशतेः षट् स्युः ७११ पाके षड्विंशतिः सत्त्वेऽ- ७२२ प्राग्वबन्धोदयो सत्त्वे ७२२ भङ्गाः शतद्वयं चाष्टा- ७१८ पाकेष्वष्टसु षष्टिर्या ७३० प्राण्यक्षपरिहारः स्यात् ६६४ भङ्गाः शतद्वयं चाष्टा- ७१७ पाके स्त्री-षण्ढयोस्तीर्थ ६८१ प्राप्तोऽथ र जगत्प्रान्तं ७३७ भङ्गाः श्वाभ्रेषु पञ्च स्यु- ७२४ पारुष्य-रभसत्त्व-स्त्री भयं शोकोऽरतिश्चैव ७०० पिण्डाश्चतुर्दशैतासा- ६७४ भयसंज्ञा भवेद् भीतिपुंस्त्वं संज्वलनाः पञ्च ७०६ बनतोऽष्टविधं कम भवन्ति सर्वघातिन्यो ७०४ पुंस्त्वे प्रक्षिप्य पुंस्त्वं च ७३७ बध्नन्ति कार्मणे योगे ७४० भवेत्सम्यग्मिथ्यात्व ६७१ पूर्णाऽपूर्णानि वस्तूनि बध्नन्ति वामदृष्टयाश्च ७३९ भवेत्क्षायिकसम्यक्त्वपूर्णेष्वोदारिकं षट्सु ६८३ बघ्नात्येतां च मिथ्यादृक् ७१३ भवेदसंयमस्यापि पूर्वापूर्वविभागस्थः ६६४ बध्नात्येतां मिथ्यादृक् ६९६ भव्यः पञ्चेन्द्रियः संज्ञी ६७१ पूर्वोक्तं मीलने योगः ७३१ बघ्नन्त्युदीरयन्त्यन्ये भव्ये सर्वे त्वभव्येऽप्यपृथक्तीर्थकृततानि - ७१९ बन्नन्त्येता मनुष्यायु- ७३९ भागाभागस्तथोत्कृष्टापृथग्जीवसमासेषु ७२४ बन्धत्रिके त्रिक-द्वय क ७१२ भागोऽल्पोऽत्रायुषस्तुत्यो पृथिवीकायिके स्थूले ७१५ बन्धनात्पञ्चकायानां भावतो न पुमान्न स्त्री पृथिवी-शर्करा-रत्न बन्धभेदेन चेति स्युः ६९४ भावैः शुद्धतरैः कर्म- ६६४ प्रकृतिस्तिक्ततानिम्बे ७०६ बन्धस्थानानि तान्येव ७२५ भोगभूमिजवर्जानां ७०२ प्रकृतिः स्यात्स्वभावोत्र ७०६ बन्धस्थानानि सर्वाणि ७२६ भुङ्क्ते चत्वारि कर्माणि ६९३ प्रकृतीनां तु शेषाणा ६८० बन्धाः सर्वेऽपि पञ्चाक्षे ७३४ भुञ्जतेऽष्टापि कर्माणि ६७६ प्रकृतीनां तु शेषाणां वन्धाः साद्यध्रुवाः शेषा- ७०२ भ्रमरा कीटका दंशा ६६६ प्रकृतीनां तु शेषाणाबन्धादयस्त्रयस्तेषां ६८२ [म] प्रकृत्यामन्दकोपादिबन्धे तु विशती देशे मतिपूर्वं श्रुतं तच्च ६६८ प्रत्यनीको भवन्नह- ६९२ बन्धेत्र नव पाकेऽपि ७१२ मतिश्रुतावधिस्वान्तप्रत्येक उपघाते च बन्धे त्रिपञ्चपड्यु मतेनापरसूरीणां ६६८ प्रत्येक चतुरष्टैक बन्धे नवाष्टयुक् पाके ७३२ मत्यज्ञानं श्रुताज्ञान- ६८३ प्रत्येकागुरुलघ्वाह्व- ६९७ , बन्धे पञ्चानिवृत्तौ स्यु- ७२८ मत्यज्ञाने श्रुताज्ञाने ६८५ प्रत्येकागुरुलघ्वाह्वे ७१४ बन्धे पाके च सत्त्वे स्युः ७२३ मनःपर्यय आहारप्रत्येकाङ्गाः पृथिव्यम्बु बन्धे पुंवेदसंज्वालाः ६९५ मनःपर्ययबोधः स्यात् प्रत्येके उपघाते च ७१८ बन्धे वेद-संज्वाला ७१० मनसाऽन्यमनो यातं प्रत्येकौदार्ययुग्मोप बन्धेऽष्टाविंशतिः पाके ७२१ मनुष्यायुनरद्वन्द्व- ७४० प्रदेश-प्रकृती बन्धौ बन्धे स्थानानि चत्वारि ६९४ मनोवाक्कायभिक्षेर्याप्रमत्त-केवलिभ्योऽन्य- ६७९ बन्धे स्याद्विंशतिः पाके ७३३ मनोवाक्काययुक्तस्य प्रमत्तवच्च बघ्नन्त्या ७४० बन्धोक्यास्तिता सम्यग ७०८ मनोवाक्कायवक्रः सन् प्रमाण-नय-निक्षेपा- ६७३ बहिर्भवैर्यथा प्राण- ६६५ मनोवाचौ चतुर्धा स्तः ६६६ प्रशस्तास्वातपोद्योती ७०३ बहुशः शोकभीग्रस्तो ६७१ मन्यन्ते यतो नित्यं ६६६ ہ . س . THHTHHTHHTH ال . ७३२ م ७२१ س و ६७३ ६६९ ६६९ ६६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy