SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमः ६९९ ६८१ चतस्रो ज्ञानरुध्याद्याः ७०४ चतस्रो ज्ञानरोधे स्यु- ७०४ चतुर्गतिगताः शेषाः ७०३ चतुर्णा योगतो बन्धः ७०५ चतुर्णिकायामरवन्दिताय ६६३ चतुर्थात्प्रत्ययात्सातं ७०५ चतुर्थे दिवसाः सप्त .. ६७३ चतुर्दशसु चत्वारो ७२४ चतुर्दशकविंशत्या चतुर्विधा ध्रुवाख्याः स्यु- ६९४ चतुर्विधेन भावेन- ७०५ चतुर्विंशतिभङ्गना- ७२९ चतुर्विशतिभङ्गोत्थाः ७३० चतुविशतिभेदा ये ७२९ चतुर्षु संयतायेषु ७३६ चतुर्वसंयताद्येषु ६८० चतुःपञ्चकषट्कारा चतुःशताधिकाशीत्याऽ- ७२९ चतुःसंज्वलनेष्वन्यचत्वारिंशच्चतुर्युक्ता . ७२९ चत्वारिंशतमेकानां /७३ चत्वारिंशत्कषायाणां । ७०० चत्वारिंशद्विकामास्यु- ७२६ चक्षुषोऽचक्षुषो दृष्टे- ६७४ चातुर्गतिकजीवेषु चातुविशतमस्तीदं चारित्रमोहनीयस्य चारित्रपरिणामं वा ६६८ [छ] छपस्थेषूपयोगः स्या- ६७२ [ज] जन्तोराहारसंज्ञा स्या- ६६५ जन्तोः सम्यक्त्वलाभोऽस्ति ६७२ जरायुजाण्डजाः पोता ६६६ जात्याद्यष्टमनावेश- ६६४ जीवपाका: स्वरद्वन्द्व- ७३७ जीवयोगितयोत्पन्नो ६७२ जीवस्थान-गुणस्थान- ६७३ जीबस्थान-गुणस्थान- ७३७ १८ जीवस्थानेषु सर्वेषु ७२३ तत्रकत्रिशदेषात्र ७१४ जीवस्यौदयिको भावः ६६३ तत्रकविंशतं देव ७२० जीवाः सिद्धत्वयोग्या ये ६७१ तत्सूक्ष्मादिष्वयोगे च ७२३ जीवे स्पर्शनमेकाक्षे तथाऽष्टचतुरेकाग्रा ७३२ तथा त एव वाऽप्रत्या- ६७४ तथा मिथ्याशस्तीव- ७०४ ज्ञान-दर्शन-चारित्र- ६६४ तथैकत्रिशतो बन्धे ७२३ ज्ञानदर्शनयो रोधी ६७४ तथैकबन्धके पाके ७२३ ज्ञानदर्शनयो रोधी ६९३ तथैवागुरुलघ्वादि- ६७८ ज्ञानदृररोधमोहान्त ६७२ ज्ञानग्रोधमोहान्त तृतीयमथ कोपादि७०५ तृतीयापि द्वितीयेव ६९७ ज्ञानग्रोधविघ्नस्थाः तृतीयापि द्वितीयेव ७१४ ज्ञानदृग्रोधविघ्नेषु ७०० तितिक्षा मार्दवं शौचज्ञानदृग्रोधवेद्यान्त- ६८० तिरो यान्ति यतः पाप- ६६५ ज्ञानविघ्ने च दृग्रोधे ७०३ तिर्यक्पञ्चेन्द्रिये पाकाः ७१७ ज्ञानावृद्विघ्नगाः सर्वाः ज्ञानावृद्विघ्नयोः पञ्च तिर्यक्-श्वभ्रायुषो सूक्ष्मा- ७४१ तिर्यगायुगती नीचो- ६७८ ज्ञानावृद्द्विघ्नयोः पञ्च तिर्यग्गतौ समस्तान्य- ६८२ ज्ञानावृद्विघ्नयोष्टया तिर्यग्द्वयं नरद्वन्द्वं ६८१ ज्ञानावृत्यन्तरायस्था तिर्यम्द्वयप्रसङ्गे तु ७१८ ज्ञायन्तेऽनेकधाऽनेक तिर्यग्द्वयमसम्प्राप्त ७०२ ज्ञेया दश नवाष्टौ च ७२८ तिर्यग्द्वयमसंप्राप्त ७०३ ज्योतिर्भावनभावेषु ६७२ तिर्यग्द्वयातपोद्योत ७३९ ज्वालाङ्गारास्तथाऽचिश्च ६६६ तिर्यङ्-नरगतिद्वन्द्वे ७०१ [त] तिर्यनरायुषी तिर्यग तच्च प्रशमसंवेगा- ६७१ तिर्यनरायुषोरन्त- ७०१ तच्च सम्यक्त्व-मिथ्यात्व- ६७४ तिर्यक्ष्वाद्यानि षट्बन्धे ७३३ तच्चक्षुर्दर्शनं ज्ञेयं तिस्रो हि त्रिंशतो यद्व- ६९६ ततः शुद्धतरैर्भाव तिस्रो हि त्रिंशतो यद्व- ७१३ ततो द्वौ द्वौ च चत्वारोऽ- ७३२ तिसणामाद्यलेश्यानां ६८६ ततोऽष्टकचतुस्त्रिद्वय - ७३२ तीर्थकृत्कार्मणं तेजो ६९७ ततोऽसंख्यगुणो ज्ञेयो ७०७ तीर्थकृत्कार्मणं तेजो ७१४ तत्प्रदोषोपघातान्त- ६९२ तीर्थकृन्नरदेवायुः ७४१ तत्र त्रिंशत्तृतीयेयं ६९६ तीर्थकृच्छ्वाभ्रदेवानां ६६८ तत्र त्रिंशन्तृतीयेयं ७१३ तीर्थोनौघस्ताश्च मिथ्यादृक् ७४० तत्र प्रकृतयः पञ्च ६७४ तीब्रो लेश्या स कापोता ६७० तत्र श्वभ्रद्वयं हुण्डं ६९६ तुर्ये संहति-संस्थाने . ७०१ तत्राद्या त्रिंशदुद्योत ते च वैक्रियिक च स्यु-- ६६७ तत्राद्या त्रिशदुद्योतं तेजः कार्मणपञ्चाक्षे ७१९ तत्रकत्रिंशदेषाऽत्र ६६७ ते जिह्वाक्षान्त्यवाग्भ्यां स्युः ६८४ ० ० ० om * VW ० 999999 rur, ur ० ० V ir ७२२ ७८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy