________________
सप्ततिकाख्यः पञ्चमः संग्रहः
७३३
सप्तांशे चरमेऽपूर्वोऽनिवृत्तिः सुचम एव च । बध्नन्स्येकं यशः शेषाश्चत्वारः सन्त्यबन्धकाः ॥३७॥
१1१1१10101010। अपूर्वादित्रये शान्ते क्षीणे त्रिंशदथोदये । त्रिंशत्सा चैकयुग्योगिन्ययोगाख्ये नवाष्ट च ॥३७२॥
इत्युदयेऽपूर्वादिषु पञ्चसु ३०॥३०॥३०॥३०॥३० । सयोगे ३०।३१ । अयोगे ।। त्रिपशमकेषूपशान्ते चाद्यं चतुष्टयम् । सपकेष्वप्यपूर्वे सदनिवृत्तौ च सद्भवेत् ॥३७३॥ षोडशप्रकृतीनां तु यावन्न कुरुते क्षयम् । क्षपितास्वनिवृत्तौ सदशीत्यादिचतुष्टयम् ॥३७४॥ सूचमादिष्वयोगे च यावद्विचरमक्षणम् । चरमे समयेऽयोगे सत्त्वे दश नवापि च ॥३७५||
इत्युपशमश्रेण्यामपूर्वादिषु चतुर्यु आपकेषु चापूर्वेऽनिवृत्तिप्रथमनवांशे च सत्त्वे १३।९२।११।१०। अनिवृत्तिक्षपकशेषनवांशेषु चाष्टसु सूचम-क्षीण-सयोगेषु निर्योगस्य च द्विचरमसमथं यावत् सत्त्वे ८०७६: ७८७७ । चरमसमषे चायोगे १०६ ।
एवं नामप्ररूपणा समाप्ता । द्विषडष्टचतुःसंख्या बन्धाः स्युनरकादिषु । पाकाः पञ्च नवातोऽतो दश पञ्चाथ सत्तया ॥३७६॥ स्थानानि त्रीण्यतः पञ्च द्वादशातश्चतुष्टयम् । त्रिंशदेकोनिता सा च बन्धे श्वाभ्रेष्वथोदये ॥३७७ ॥
नरक० तिर्य० मनु० देव.
उ.
स० ३ ५ १२४ एकपम्पकसप्ताग्राष्टनवाग्रा च विंशतिः । स्थानान्यपि त्रीणि द्वानवत्यादिकानि हि ॥३७॥
नरकगतौ बन्धे २९।३०। उदये २१।२५।२७।२८।२६ । तीर्थकरयुक्ताहारद्वयसत्कर्मा नरके नोत्पद्यत इति बिनवतिं विना सत्त्वे १२।११।१०। तिर्यच्वाधानि पट बन्धे नवाद्यान्युदये सती । नवतिर्हृियुता सा चाशीतिश्चाष्टचतुर्द्वियुक् ॥३७६॥
तिर्यग्गतौ बन्धाः २३।२५।२६।२८।२६।३०। उदये २१।२४।२५।२६।२७।२८।२६।३०।३।। तीर्थकृत्सत्कर्मा तिर्यक्षु नोत्पद्यत इति तेन विना सत्त्वे १२00८८।८४२ । सर्वे बन्धा मनुष्येषु चतुर्विंशतिवर्जिताः । सर्वे पाका विनाद्यप्राशीतिं सर्वाणि सत्तया ॥३८०।।
मनुष्यगतौ बन्धाः २३।२५।२६।२८।२६।३०।३१.१ उदयाः २१२५।२६।२७।२८।२६।३०॥३१॥ है।८। सत्त्वानि १३।१२।११।१०11८1८1८1७४।७८७७।१०।। पञ्च-पड-नवयुग्बन्धे दशयुक्तापि विंशतिः । पाके नवाटसप्तामा पञ्चकाया व विंशतिः ॥३८॥ सत्त्वे चाद्यं चतुष्कं तु देवानां स्याद् गताविति । तान्येवातः परं वक्ष्ये हृषीकविषये यथा ॥३२॥
देवगतौ तु बन्धाः २५।२६।२६।३०। उदयाः २१।२५।२७।२८।२६। सत्त्वानि ६३।१२।१1601 एकाक्षविकलाक्षे च पञ्चाक्षे च यथाक्रमम् । पञ्च पञ्चाष्ट बन्धे स्युः पञ्च षड़ दश चोदये ॥३८३॥ क्रमास्थानानि सत्तायां पञ्च पञ्च त्रयोदश । एकाक्षेषु त्रि-पञ्चाग्रा षड् नवाग्रा दशाधिका ॥३८४॥ बन्धे स्यादिशतिः पाके पन्चाद्यान्यथ सत्तया । नवतिद्विंयुता सा चाशीतिश्चाष्टचतुर्दियुक् ॥३८५॥
ए० वि० पं. एक-विकल-पञ्चाक्षेषु बन्धादयः ५ ५ ८
ur
५
१३
एकाक्षेषु बन्धाः २३।२५।२६।२६।३०। उदयाः २११२४२५।२६।२७। सत्त्वे १२0801041815२। सन्त्येकेन्द्रियवबन्धा विकलाक्षेष्वपि त्रिषु । तथैकेन्द्रियवत्सत्तास्थानान्यपि भवन्ति हि ॥३८६॥ एकत्रिंशत्तथा त्रिंशदेकान्नत्रिंशदप्यतः । एकषटकाष्टकैर्युक्ता विंशतिः स्वस्ति पाकतः ॥३८७॥ विकलेन्द्रियेषु बन्धाः २३।२५।२६।२६।३०। उदया: २११२६२८।२६।३०।३१। सत्त्वानि १२1801051 ८४१८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org