SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाव्यः पञ्चमः संग्रहः पूर्वो मीलने योगे पदबन्धाः प्रमाणतः । नवतिः स्युः सहस्राणि श्रयः पञ्चाशदप्यमी ॥ ३४१ ॥ इति मोहे योगान् प्रति गुणस्थानेषु पदयन्धाः १००५३। उदयाः पदवन्याश्च गुणस्थानेषु येषु ये । ते तत्रत्योपयोगघ्नास्ते ते सन्तीह तान् प्रति ॥ ३४२ ॥ द्वित्रिद्विषु ज्ञेया गुणस्थानेषु निश्रयात् । पञ्च पद् सप्त च द्वौ चैवोपयोगा यथाक्रमम् ॥ ३४३ ॥ इति गुणास्थानेषूपयोगाः ५५६।६।६।७१७ ७ ७ ७१७ ७।२।२। गुणस्थानेषु चाष्टसूदयविकल्पाः पूर्वोक्त १२६६।१२।१२।१२।१६२।१६। अनिवृती १२|४| सूक्ष्मे । इति द्वयोः १७ इत्येते यथात्मीययोगोपयोगगुणा एतावन्त उपयोगं प्रति उदद्यविकल्पाः ३६०।४८० ५७६।११५२।११५२॥ १३४४ । १३४४।६७२। सर्वे मीलिताः ७६८० । अनिवृत्ती तथा सूक्ष्मे पाकाः सप्तदशोदिताः । इताः सप्तोपयोगैस्ते शतं चैकान्नविंशतिः ॥ ३४४ ॥ ११६ । मीलिताः ७७६६ । मोहोदयविकल्पाः स्युरुपयोगे मीहिताः सर्वे नवनवत्यमा शतानां सप्तसप्ततिः ॥ ३४५॥ 1 इत्युदय विकल्पाः ७७१६ । पाकप्रकृतयो याः स्युर्गुणस्थाने यथाष्टसु । उपयोगगुणाः स्वस्ताः पदबन्धास्तु तान् प्रति ॥ ३४६ ॥ इति गुणस्थानेषु पाकप्रकृतयोऽष्टसु १६३२।७६८७६८ १४४०।१२४६।१०५६।१०५६।४८० एता यथास्वमुपयोगगुणाः पदबन्धाः ८१६०|३८४०/४६०८|८६४०|७४८८ | ७३६२।७३६२।३३६० । एते मीलिताः ५०८८० अनिवृत्तौ तथा सूमे पाकप्रकृतयो इताः । सप्तभिश्चोपयोगः स्यादविंशतिस्त्रिभिरन्विताः ॥३४७॥ अत्र पाकप्रकृतयः २६ । सप्तोपयोगहताः २०३ । सर्वेऽप्युपयोगेषु पदबन्धाः प्रमाणतः । सहस्राण्येकपञ्चाशदशीतिश्च विकाधिकाः ॥ ३४८ ॥ ७३१ ५१०८३। लेश्याश्चतुषु पट् पट् स्युस्तिस्रस्तिस्रः शुभाखिषु । गुणस्थानेषु शुक्लैका पट्सु निर्लेश्यमन्तिमम् ॥ ३४९ ॥ ६।६।६।६।३।३|३|१|१|१|१|१|१|०| अम्राटसु गुणस्थाने हृदय विकल्पाः १२/१६६६।११२।१३२ । १२।२६। एतैश्च लेश्यागुणा लेश्यासूयविकल्पाः ११५२।५०६।५७६।११५२।५७६।५७६ । ५७६।१६। तथाऽनिवृत्ति- सूक्ष्मयोरुदयाः १७ शुकुलेश्यागुणाः १७ । सर्वे मीलिताः ५२६७ । त्रिपञ्चाशच्छतान्येवं त्रिभिरूनानि निश्रयात् । उदद्वेषु विकल्पानां स्युश्याः प्रति मोहने || ३५०॥ ५२६७॥ पदबन्धेऽप्यष्टगुणस्थानेषु प्रकृतयः पूर्वोक्ताः १६३२|७६८ ७६८ | १४४० | १२४८|१०५६ | १०५६।४८०। यथास्वं लेश्यागुणाः पद्यन्धाः ३७६२।४६०८४६०८८६४०३७४४।३१६८३१६८४८० सर्वे मीलिताः ३८२०८ तथाऽनिवृत्ति सूक्ष्मयोरुदयप्रकृतयः २४ शुकुलेश्यागुणाः २६ । एते च मीलिताः ३८२३७ । अष्टात्रिंशत्सहस्राणि त्रिशतद्वयम् लेश्यामुद्दिश्य जायन्ते पदबन्धाः प्रमाणतः ॥ ३५१ ॥ ३८२३७॥ मोहे वेदं प्रति उदयविकल्पाः ३७५६ | पदबन्धाश्च २५३६८ | संयमं प्रति उदयविकल्पाः मोहनीयस्य १३७७ । पदवन्याश्र ७३५३ । सम्यक्त्वं प्रति उदद्यविकल्पा मोहस्य २५३० पदवन्याश्र १५४१८ । श्री चित्रकूट वास्तव्य प्राग्वाट वणिजा कृते श्रीपालसुतडन स्फुटार्थे पञ्चसंग्रहे मोहनीयउदयस्थान प्ररूपणा समाप्ता । आधे भेदाखयोऽप्येको द्वौ पंच चतुतः । श्रयोऽतो दश परवारोऽतयो मोहसवगाः ॥३५२॥ इति मोहे सत्तास्थानसंख्या मिध्यादृष्टवादिपशान्तान्तेषु ३।३।२५५५५२१६४३ अष्टसप्तकपट्काद्या विंशतिः प्रथमे ततः। अष्टाम्रा विंशतिस्तस्मात्सैवाष्टकचतुर्युता ॥ ३५३ ॥ मिथ्यारी २८।२७।२६। सासने २८ मिश्र ६८।२४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy