SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ सहतिकाख्यः पञ्चमः संग्रहः ७२९ मिथ्यादृश्यष्टचत्वारि द्वयेऽतोऽष्ट चतुर्वतः । अपूर्वेऽपि च चत्वार्युदयस्थानानि मोहने ॥३१॥ मादामादाअपूर्व ४ । चतुर्विशतिभङ्गध्नान्यपूर्वानान्यमूनि च । योगोपयोगलेश्याभिर्यथास्वं गुणयेत्तसः ॥३१॥ मिश्रे सासादनेऽपूर्वे पाकाः षण्णवतिप्रमाः । पञ्चस्वन्येषु ते विद्याद्वयोः सप्तदशापि च ॥३१२॥ इति मिथ्यादृष्टवादिषूदयविकल्पाः १२।१६।१६।११२।११२१६२११६२।१६। अनिवृत्तौ सवेदे १२। अवेदे ४। सूचमे । उदयस्थानसंख्यैवं विकल्पा उदयाश्रयाः । पचत्रिंशद् द्विहीनानि प्रयोदशशतानि ते ॥३३॥ १२६५/ मिथ्यारश्यष्टषष्टिः स्युद्वंयोद्वात्रिंशदप्यतः । षष्टिश्चातो द्विपञ्चाशत्प्रमत्तेतरयोः पुनः ॥३१॥ चत्वारिंशच्चतुर्युक्ता स्यादपूर्वेऽपि विंशतिः । पाकप्रकृतयो मोहे चतुविंशतिसंगुणाः ॥३१५॥ एवं मोहे पूर्वोक्तदशायदयानां प्रकृतयो मिथ्यादृष्टयादिषु ६८॥३२॥३२॥६०॥५२॥४४॥४४॥ अपूर्वे २०। अनिवृत्तौ २।१ सूचमे १। एताश्चतुर्विंशतिभङ्गगुणा यावदपूर्व मिथ्यादृष्टौ ८६४७६८। उभयोर्मीलने १६३२ । सासनादिषु ७६८१७६८११४४०।१२४८।१०५६।१०५६।४८० । एता मीलिता:८४४८ । उक्तंचशतान्यष्टौ चतुःषष्टयाऽमाष्टषष्टया च सप्त च । मीलितानि शतान्याघे द्वात्रिंशानीति षोडश ॥३१६॥ १६३२। शतानि चाष्ट षष्टयाऽमा सप्त सासन-मिश्रयोः । चतुर्दश शतानि स्युश्चत्वारिंशान्यसंयते ॥३१७॥ ७६८७६७।१४४० । द्वापञ्चाशद द्विहीनानि शतान्यस्मात्रयोदश । पटपञ्चाशं सहस्रं च प्रमत्तेतरयोद्वयोः ॥३१८।। १२४८1१०५६।०५६ । चतुःशताधिकाशीत्या पूर्वे प्रकृतयस्त्विमाः । विपाके पदबन्धाख्या गुणस्थानेषु सप्तसु ॥३१६॥ अपूर्व ४००। सर्वाः ८४४८। त्रिवेदघ्नः कषायैः स्युादशात्र द्विकोदयाः । एकोदयाश्च चस्वारः कषायैः सूक्ष्म एककः ॥३२०॥ पाकाः सप्तदशैकान्नत्रिंशत्प्रकृतयस्त्विति । भनिवृत्तौ तथा सूचमे योगादिनाश्च पूर्ववत् ॥३२१॥ इत्यनिवृत्तौ द्विकोदयाः १२। एकोदयाः ४। सूचमे सूचमलोभ एकः । एवमुदयस्थानानि १७॥ तथा द्वादशसु द्विकोदयेषु प्रकृतयः २४। एकोदयप्रकृतयः ४। सूचमे प्रकृतिरेका १। एवं प्रकृतयः २६ पदबन्धाख्याः। पाकप्रकृतिसंख्यायाः पदबन्धास्त एव हि । सहस्त्राण्यष्ट सप्तामा सप्ततिश्च चतुःशती ॥३२२॥ ८४७७ ये यत्र स्युगुणस्थाने उदयाः प्रकृतयश्च याः। योगोपयोगलेश्याधैर्यथास्वं गुणयेच्च ताः ॥३२३॥ द्वयोस्त्रयोदशान्येषु दश योगास्त्रयोदश । नवैकादश षट्सु स्युनव योगिनि सप्त च ॥३२४॥ इति गुणस्थानेषु योगाः १३।१३।१०।१३।१।११18IRIRI1७1०। गुणस्थानेषु पूर्वोक्तोदयविकल्पा मिथ्यादृष्टौ १६६६। सासनादिषु ६६।६६।१६२।१६२।११२।१२।१६ अनिवृत्तौ १२।४५ सूक्ष्मे । इति द्वयोः सप्तदश १७॥ कार्मणो वैक्रियौदार्यमिश्री मिथ्यारशि भ्रयः। मिथ्यात्वं दर्शनात्प्राप्त न स्युनों मिश्रकेऽपि ते ॥३२५॥ . त्रयोदश दशाप्याचे योगा द्वादश सासने । दुयोर्दश नवातोऽतोऽप्येकादश नव द्वयोः ॥३२६॥ इति मिथ्यादृष्टौ योगाः १३१० । सासनादिषु च १२।१०।१०।११।६।। चतुर्विंशतिभेदा ये पाकप्रकृतयोऽपि याः । यथास्वं गुणिता योगैर्भङ्गाः स्युर्योगजास्तु ते ॥३२७॥ इति योगैः षण्णवत्यादयः विकल्पाः पूर्वोक्ता गुणिता मिथ्यादृष्टौ १२४८१६० मीलिताः २२० । सासनादिषु च ११५२।१६०११६२०११७२८१२११२।१७२८।८६४ एते मीलिताः १२६७२ । १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy