SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ ६६८ संस्कृत-पञ्चसंग्रह एकत्रिंशद्भवेत्रिंशद्विना तीर्थकरेण सा । बध्यते साऽप्रमत्तेन तथाऽपूर्वाह्वयेन च ॥१६६॥ अत्रास्थिरादीनां बन्धो न भवति, विशुद्धचा सहैतेषां बन्धविरोधात् । तेनात्र भङ्ग: १ । आहारद्वितयेऽपास्ते एकत्रिंशत्सती भवेत् । एकान्नत्रिंशदाद्यषा बध्यते सप्तमाष्टमैः ॥१६७॥ अत्रापि भङ्गः ।। एकाचत्रिंशदन्यवं परमेकं स्थिरे शुभे । यशस्यपि च बध्नन्ति निर्वताद्यास्त्रयस्तु ताम् ॥१६८॥ अत्र देवगत्या सहोद्योतो न बध्यते, देवगतौ तस्योदयाभावात् । तिर्यग्गतिं मुक्त्वाऽन्यगत्या सह तस्य बन्धविरोधः । देवानां देहदीप्तिस्तहि कुतः? वर्णनामकर्मोदयात् । अत्र च त्रीणि युगानि २।२।२। भङ्गाः । एकनिंशच निस्तीर्थकराऽऽहारद्वया भवेत् । अष्टाविंशतिराद्यैतां बनीतः सप्तमाष्टमौ ॥१६॥ अन भङ्गः १ पुनरुक्तः । अष्टाविंशतिरत्रान्यकान्नत्रिंशद्वितीयके । हीना तीर्थकरेणैतो प्रबध्नन्ति षडादिमाः ॥१७०॥ कुत एतत् ? उपरिजानामप्रमत्तादीनामस्थिराशुभायशसां बन्धाभावाद् । भङ्गाः एवं देवेषु भङ्गाः १९ । यशोऽत्रैकमपूर्वाये ये भङ्गास्तु नामनि । चतुर्दश सहस्राणि पञ्चपञ्चाशतं विना ॥१७॥ एवं नाम्नि सर्वे भङ्गाः १३९४५। द्वाविंशतिर्भुजाकारा नामन्यल्पतराभिधाः । सन्त्येकविंशतिद्वौं चाव्यक्तौ सर्वेऽप्यवस्थिताः ॥१२॥ २२॥२१॥२॥४५॥ अपू० मिथ्या० मिथ्या० मिथ्या० अप्र० अप्र० भप्र० . २३ २५ २६ २८ २९ ३० नाम्नो भुजाकाराः- २८ २५ २६ २८ २९ ३० ३१ २६ २६ २८ २९ ३० ३१ WWW ०० " ur rrrrrm " . WWW له 40 س अपn_ अपू० अपू० अपू० अपू० अपू० मि. मि. मि. मि० मि० ३१ ३० २६ २८ ३१ ३० २१ २८ २६ २५ १ १ १ ३० २१ २८ २६ २५ २३ २६ २८ २६ २५ २३१ २ २६ २५ २३ २ उपशान्तकषायोऽधस्तादवतीय 'सुचमोपशामको भूत्वा यशःकीति बध्नाति । अथवोपशान्तकषायः कालं कृत्वा देवेषूत्पन्नो मनुष्यगतिसंयुक्तां त्रिंशतमेकान्नत्रिंशतं वा बध्नाति । अव्यक्तभुजाकारा । भुजा ३० काराल्पतराव्यक्तसमासेनावस्थिता भवन्ति ४६ । भुजाकाराः २२। अल्पतराः २१ । अव्यक्तौ २। अवस्थिता द्वितीयविकल्ऐनाथवा ४५ । ॥ इति स्थानबन्धः समाप्तः। १. उपशमश्रेणिस्थसूक्ष्म इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy