SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ शतकाख्यः चतुर्थः संग्रहः ६४१ का० भ. योग १०॥२॥१ १०१।१ १०१२।१ द्वादश: ११७६०० । यो० त्रयोदशः १४०८०। १०२।१ १०॥२४१ 1019 यो० १०॥२॥ १०।२।५ १०॥1 चतुर्दशः ४७०४०। यो भ० पञ्चदशः १०॥२॥ १३४४० । १०।२।१ का० भ० उत्कृष्टप्रत्ययाश्च १६ दशसु योगेष्वेते र यो• पतेषामेते ०६।१।४।३।२।१ । ६ २ १०१ अन्योन्यगुणा भङ्गाः १४४० । तथौदारिकमिश्राश्रयेण नृ-तिर्यक्षु पुवेद एवैकोऽस्ति, तेनात्रैते ०।६।१।४।१।२। १११ अन्योन्यगुणा भङ्गाः ४८ । तथा वैक्रियिकमिश्र-कार्मणयोगयोः श्वाभ्र-देवेषु षण्ढ-पुंवेदौ द्वावेव भवतस्तेनाते ०।६।१।४।२।२।१।२ अन्योन्यगुणा भङ्गा ११२। एवमेते मीलिताः असंयतस्योत्कृष्टाः १६८० । असंयतस्य सर्वेऽपि भङ्गा मीलिताः ४२३३६० । ५।१०।१०।५।१ का० भ० यो.. देशगुणकाराः । संयतासंयतस्यैते जघन्याः क । सयत °। ।१।१।२।। २०११ मीलिताः । एतेषामेते ०१६।५।४।३।२018 अन्योन्यगुणा भङ्गाः ६४८० । का० भ. यो० नवमः २० । दशमः * * * ४५३६०। * १५.13. का. . थो. -om द्वादशः २७२१६ । १. इग दुग तिग संजोए देसजयम्भि चउ पंच संजोए । पंचव दसय दसगं पंचय एक्कं हवंति गुणगारा || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy