SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ शतकाख्यः चतुर्थः संग्रहः मिथ्यात्वमिन्द्रियं कायाः पट् कषायचतुष्टयम् । वेदो हास्यादिषु द्वे भीयुग्मं योगो दशाष्ट च ॥ ७१ ॥ |१||६४।१२।२।१ । मीलिताः १८ । अत्रापि पञ्चानां मिथ्यात्वानामेकतरं पण्णामिन्द्रियाणामेकतरेण पकायविराधने सप्तासंयमप्रत्ययाः ७ । चतुण्ण क्रोधमानमायालोभचतुष्काणामेकतरं क्रोधचतुष्कमन्यद्वा चतुष्कं ४ । एकतरो वेदः १, एकतरं युगलं २, भयजुगुप्सा च २ । आहारद्वयवर्जशेषत्रयोदशयोगानामेकतरः १ । एवमेतेऽष्टादशोत्कृष्ट प्रत्ययाः १८ अत्र पञ्चमिथ्यात्वतरं पन्त्र भङ्गाः, पडिन्द्रियभङ्गाः एकः कायभङ्गः, चत्वारः कषायचतुष्कभङ्गाः, त्रयो वेदङ्गाः द्वौ हास्यादियुगलभङ्गी, एको भययुगलभङ्गः त्रयोदश योगभङ्गाः | ५|६|१|४|३ | २|१|१२| ५|६|१।४।३।२।१।१३ अन्योन्याभ्यस्ताः सर्वे भङ्गाः १३६० । एवमेते जघन्योत्कृष्टा जघन्यानुत्कृष्टप्रत्यये मिध्यादृष्टिरर्पित प्रकृतीब ध्नाति । वामष्टर्भङ्गाः सर्वे मीलिताः ४१७३१२० । एवमन्येऽपि नेयाः । का० अ० भ० यो० १ १ ० १२।१ तत्र सासनस्यैते जघन्यप्रत्ययाः ०|१|१|४|१|२|०|१ मोलिताः १० । एषामेते ०।६।६।४।२।०।१२ । अन्योन्यध्ना भङ्गाः १०३६८ | तथा वैक्रियिकमिश्रयोगे सासुनो नरकेषु न व्रजति, तेन तस्य देवेषु स्त्री-पुंवेदयोरेते ०|६| ६ |४| २|२|०|१ | अन्योन्यघ्ना भङ्गाः ५७६ । एवमेते १०३६८ । एते च ५७६ मीलिताः जघन्याः १०६४४ । एकादशः द्वादश: Jain Education International त्रयोदश: चतुर्दश: पञ्चदशः पोडशः ८७ का० २ 9 का० ३ २ ง का० ४ ३ २ का० ४ ३ का० ६ का० ६ ५ का० ६ अ० S 9 भ० १ १ ง भ० ง १ ง भ० 9 १ १ भ० १ १ १ अ० ง १ अ० १ भ० ० ง भ० o १ २ भ० ० १ २ २ भ 9 २ भ० ง २ भ० २ यो० १२।१ १२/१ यो० For Private & Personal Use Only १२।१ १२।१ १२/१ यो० १२।१ १२।१ १२।१ पो० १२/१ १२/१ १२/१ यो० १२।१ १२॥३ १२/१ यो० १२।१ १२।१ यो० ६२।१ ४६२४८ । १०२१४४ । १२७६८० । १०२१४४ । ६८६ ५१०७२ । १४५६२ । सप्तदशः उत्कर्षेणते प्रत्ययाः ०|६|१|४|१|२|२| मीलिताः १७ । एषामेते ०|६|३|४|३|२|३|१२ अन्योन्यध्ना भङ्गाः १७२८ तथा वैकियिकमिश्र देवेषु स्त्री-पुंवेदयोरेते ०|६|१|४|२२|१|१] अन्योन्यप्नाः भङ्गाः ६६ । उभये १८२४ । सासादनस्य सर्वेऽपि भङ्गाः मीलिताः ४५९६४८ । १७२८ । www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy