________________
पंचसंगहो
[ तिरियागं उदयं तिरिय- तिरिया उगं संतं; ] तिरियागं उदयं तिरिय- मणुसाउगं संतं; देवाउगं बंधं तिरियागं उदयं तिरिक्ख- देवाउगं संतं; उवरदबंधे तिरिक्खाउगं उदयं तिरिक्ख- देवाउगं संतं; मणुसाउगं उदयं मणुसाउगं संतं; मणुसाउगं उदयं मणुस - गिरयाउगं संतं; मणुसाउगं उदयं मणुस - तिरिक्खा उगं संतं; मणुसाउगं उदयं मणुस - मणुसाउगं संत; देवाउगं बंधं मणुसाउगं उदयं मणुस - देवागं संतं; उवरदबंधे मणुसाउगं उदयं मणुस देवाउगं संतं; देवाउगं उदयं देवाउगं संत; देव।उगं उदयं देव -तिरिक्खा उगं संतं; मणुसाउगं बंधं देवाउगं उदयं देव मणुसाउगं संतं । उवरदबंधे देवाउगं उदयं देव मणुसाउगं संतं । एवं वीस भंगा २० ।
६४८
संजदासंजदम्मि तिरिक्खाउ उदयं तिरिक्खाउगं संतं; देवाउगं बंधं तिरिक्खा उगं उदयं तिरिक्ख - देवागं संतं; उवरदबंवे तिरियाजगं उदयं तिरिक्ख देवाउगं संतं; मणुसाउगं उदयं मसागं संतं; देवाउगं बंधं मणुसाउगं उदयं मणुस देवाउगं संतं; उवरदबंधे मणुसाउगं उदयं मणुस - देवा उगं संतं । एवं छ भंगा ६ ।
प्रमत्त अप्पमत्त संजदेसु मणुसाउगं उदयं मणुसाउगं संतं; देवाउगं बंधं मणुसाउगं उदयं मणुस देवागं संतं; उवरदबंधे मणुसाउगं उदयं मणुस देवाउगं संतं । एदेसिं गुणडाणाणं छ भंगा ६ । अपुत्र्वकरणप्पहृदि जाव उवसंतकसाओ त्ति एदेसु चउसु गुणट्ठाणेसु मणुसाउगं उदयं मणुसाउगं संतं; एस भंगो खवगाणं पहुच । मणुसाउगं उदयं मणुस देवाउगं संतं एसो भंगो उवसामगाणं च । देसिं गुणट्ठाणाणं अट्ठ भंगा८ । खवग अपुव्व-अणियट्टिः सुहुम खीणकसाय-सजोगिअजोगिकेवलीसु मणुसाउगं उदयं मणुसाउगं संतं । एदेसिं गुणट्टाणाणं तिणि भंगा ३ ।
आउगरस सव्वभंगा तेरसुत्तरसदा हुंति ११३ । मिच्छादिट्ठिम्मि उच्चं बंधं उच्चं उदयं उच्च णीचं संतं; णीचं बंधं [उच्चं] उदयं उच्च णीचं संतं; णीचं बंधं णीचं उदयं णीच-णीचं संतं । एस भंगो तेउ वाउकाइएस उच्चगोदं अण्णत्थ उप्पण्णस्स वा होइ । एवं पंच भंगा ५ ।
उच्चं बंधं णीचं उदयं उच्च णीचं संतं; उदयं उच्च णीचं संतं णीचं बंधं णीचं उव्विल्लिऊण तेसु चेव द्विदस्स वा
एवं सासणसम्मादिट्ठिम्मि । पवरि णीचं बंधं णीचं उदयं णीचं संतं इदि एस भंगो णत्थि । एवं चत्तारि भंगा ४ । सम्मामिच्छादिट्ठिम्मि अरांजदसम्मादिट्ठिम्मि संजदासंजदेसु उच्चं बंधं उच्चं उदयं उच्च-गीचं संतंः उच्चं बंधं णीचं उदयं उच्च णीचं संतं; एदेसि गुणट्ठाणाणं छ भंगा ६ । पत्तसंजद पहुदि जाव सुहुमसंपराइगो त्ति एदेसु पंचसु गुणट्ठाणेसु उच्चं बंधं उच्चं उदयं उच्च णीचं संतं । एदेसिं गुणट्ठाणाणं पंच भंगा ५ । उवसंत कसाय - खीणकसाय - सजोगिकेवलीसु उच्चं उदयं उच्च-णीचं संतं । एदेसिं गुणापाणं तिणि भंगा हुंति ३ । अजोगिकेवलिम्मि उच्चं उदयं उच्च-णीचं संतं, तस्सेव चरमसमए उच्चं उदयं उच्चं संतं; एवं दो भंगा २ । एवं गोदस्स सम्वभंगा पंचवीस २५ ।
Jain Education International
गुणट्ठाण अट्ठ एगेगं बंधपगडिठाणाणि । पंच अणियट्टिट्ठाणे बंधोवरमो परं तत्तो ॥ ५४ ॥ सत्तादि दस दुमिच्छे आसायण मिस्से अ णवुक्कस्सं । छादी अवरदम्मे देसे पंचादि अट्ठव ||२५|| विरदे खओवसमिe चउरादी सत्त छ य णियविम्हि | अणियबारे पुण इकं च दुवे य उकंसा [उदयंसा] ॥ ५६ ॥ एयं सुमसरागो वेदेइ अवेदया भवे सेसा । भंगाणं च पमाणं पुव्वुद्दिट्ठरेण णायव्वं ॥ ५७ ॥
For Private Personal Use Only
www.jainelibrary.org