SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ ६४६ पंचसंगहो मिंदियपज्जत्तम्मि तेवीस पणुवीस छव्वीस एगूणतीस एदाणि पंच संत[बंध ]ट्ठाणाणि ईगिवीस चउवीस पणुवीस छव्वीस एदाणि चत्तारि उदयट्ठाणाणि, वाणउदि अट्ठासीदि चउरासीदि वासीदि एदाणि पंच संतवाणाणि । बादरेइंदियपज्जत्तजीवसमासम्मि तेवीस पणुवीस छव्वीस एदाणि पंच बंधटठाणाणि, इगिवीस चउवीस पणवीस छठवीस सत्तावीस एदाणि पंच उदयट्ठाणाणि, वाणउदि णउदि अट्ठासीदि चउरासीदि वासीदि एदाणि पंच संतट्ठाणाणि । बीइंदियपज्जत्त तीइंदियपज्जत्त चदुरिंदियपज्जत्त एदेसु तीसु जीवसमासेसु तेवीस पणुवीस छब्बीस एगूणतीस तीस एदाणि पंच बंधाणाणि, इगिवीस छव्वीस अट्ठावीस एगणतीस एकतीस एदाणि छ उदयट्ठाणाणि, वाणउदि णउदि अट्ठासीदि चउरासीदि वासीदि एदाणि पंच संतट्ठाणाणि । असण्णिपंचिदियपज्जत्तजीवसमासम्मि तेवीसं पणुवीसं कव्वीसं अट्ठावीसं एगूणतीसं तीसं एदाणि छ बंधट्ठाणाणि, इक्कवीस छठवीस अट्ठावीस एगूणतीस तीस इक्कतीस एदाणि छ उदयट्ठाणाणि, वाणउदि णउदि अट्रासीदि चउरासीदि वासीदि एदाणि पंच संताणाणि । सण्णिपंचिदियपज्जत्तजीवसमासम्मि तेवीसं पणुवीसं छव्वीसं अट्ठावीसं एगृणतीसं तीसं इकतीसं एक एदाणि अट्ठ बंधट्ठाणाणि, एकवीस पणुवीस छव्वीस सत्तावीस अट्ठावीस एगूणतीस तीस इक्कतीस एदाणि अट्ठ उदयट्ठाणाणि, तेण उदि वाणउदि इक्काणउदि णउदि अट्ठासीदि चउरासीदि वासीदि असीदि एगूणासीदि अट्ठत्तरि सत्तत्तरि एदाणि इक्कारस संतवाणाणि । उवरदबंधे उदयट्ठाणं तीसं इक्कं, तेणउदि वाणउदि इक्काणउदि णउदि असीदि एगूणासीदि अट्ठत्तरि सत्तत्तरि एदाणि अट्ठ संतढाणाणि । णेव सण्णी-णेवासण्णीस तीस इकतीस णव अट्ट एदाणि चत्तारि उदयट्ठाणाणि, असीदि एगूणासीदि अट्ठत्तरि सत्तत्तरि दस णव एदाणि छ संताणाणि । णाणंतराय तिविहमवि दससु दो हुंति दोसु ठाणेसु । मिच्छा सासण विदिए णव चदु पण णवय संतकम्मंसा ॥४६॥ मिस्सादि-णियट्टीदो सो छ ]चउ पण णव य संतकम्मंसा। चदुबंधं तिय चदु पण णव अंस दुवे छलंसा य ॥५०॥ उवसंते खीणम्मि य चदु पण णव छच्च संत चउजुगलं । . वेदणियाउगगोदे विभज मोहं परं चुच्छं ॥५१॥ मिच्छादिठ्ठिप्पहुदि जाव सुहुमसंपराइओ त्ति एदेसु दससु गुणट्ठाणेसु णाणावरणंतराइयाणं पंच बंधं पंच उदयं पंचं संतं । उवसंत-खीणकसाय एदेसु दोसु गुणट्ठाणेसु पंच उदयं पंच संतं । दंसणावरणम्मि मिच्छादिठ्ठि-सासणसम्मादिछि एदेसु दोसु गुणट्ठाणेसु णव बंध, चत्तारि वा पंच वा उदयंसा, णव संता । 'मिस्सादि अणियट्टीदो' सम्मामिच्छादिठ्ठिप्पहुदि जाव अपुव्वकरणपढम-सत्तमभागो त्ति एदेसु छसु गुणहाणेसु छ बंध, चत्तारि वा पंच वा उदयं, णव संतं । अपुवकरणविदियसत्तमभागप्पहुदि जाव सुहुमसंपराइओ त्ति एदेसु तीसु गुणट्ठाणेसु चत्तारि वा पंच वा उदयं, णव सतं । अणियदिखवगद्धाए संखेज भागं गंतूण णिहाणिहा पचलापचला-थीणगिद्धी एदासु तीसु पगडीसु खोणासु तओ पहुदि जाव सुहुमसंपराइयखवगोत्ति एदेसु दोसु गुणट्ठाणेसु छ संतं, बंधोदयपगडीओ पुव्वुत्ताअं चेव । उवरदबंधे उवसंतकसायम्मि चत्तारि वा पंच वा उदयं, णव संतं । खीणकसायम्मि चत्तारि वा पंच वा उदयं, छ संतं। तस्सेव चरमसमए चत्तारि उदयं, चत्तारि संतं । 'देदणिआउगगोदे विभज्ज मोहं परं वुच्छं'। वादालतेरसुत्तरसदं च पणुवीसयं वियाणाहि । वेदणियाउगगोदे मिच्छादि-अजोगिणं भंगा ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy