SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६२६ सतग-संगहो तासिमसंखेजगुणा ठिदीविसेसा हवंति पगडीणं । ठिदिबंध-अज्झवज [ स्स ] द्वाणा [अ] संखिजगुणाणि एत्तो दु ॥१३४॥ तेण असंखेजगुणा अणुभागा हुंति बंधठाणाणि । एत्तो अणंतगुणिया कम्मपदेसा मुणेयव्वा ॥१३५॥ अविभागपलिदच्छेदो [दा ] अणंतगुणिदा हवंति इत्तो दु । सुदपवरदिद्विवादे विसिट्ठमदओ परिकथंति ॥१३६॥ सेढिमसंखेज्जदिजोणीसु सुहुमणिगोदजीव-अपज्जत्तगरस जहण्ण-उववादजोगट्ठाणप्पहुदि जाव सण्णि-पंचिंदिय पज्जत्त-उक्कस्सपरिणामजोगटाणो त्ति पक्खेवत्तरकमेण जोगटाणाणि जगसे ढीए असंखेजभागमेत्ताणि भवंति । पक्खेवपमाणं जहण्णजोगट्ठाणस्स सेढोए असंखेजदिभागमेतखंडगदस्स एगखंडं होदि । तेसिं जोगट्ठाणाणं णाणावरणादि-सव्वाओ पयडीओ असंखेजगुणाओ । तासिं पयडीणं सबपयडिविदिबंधवियपा असंखिज्जसागरोवमगुणा । तेसिं ठिदिबंधवियप्पाण ठिदिबंधझवसाणट्ठाणाणि असंखेज्जलोगगुणाणि हुंति । तेण असंखेजगुणा तेसिं वा, तेसिं ठिदिबधज्झवसाणट्ठाणाणं अणुभागबधट्ठाणाणि असंखिज्जलोगगुणाणि हुंति । तेसिं अणुभागबधट्ठाणाणं अन्भवसिद्धिएहिं अणंतगुणा सिद्धाणं अणंतभागा कम्मपदेसा हुंति । 'अविभागपलियछेदो' तेसिं कम्मपदेसाणं अविभागपलिदछेदा सव्वजीवेहि अणंतगुणा होति । [ 'सुदपवरदिहिवादे'] सुदप्पहाणदिविवादे कोट्ठबुद्धिपहुइसंजुत्तगणहरपहुदिआयरिया एवं वक्खाणं कुव्वंति । उक्तं च “सेढिमसंखेज्जदिभागमेत्ता जोगट्ठाणाणि हुति सव्वाणि"। तस्स संदिट्ठी-एगजोगट्ठाणं पडि जदि असंखेन्जलोगमेत्तपयडीओ लहामो, तो सेढिअसंखेज्जइभागमेत्तजोगट्ठाणेहिं केत्तियाओ पयडीओ लहामो ११ । ० ० । १। एगपयडि पडि जदि विदिवियप्पाणि असंखेज्जाणि लभामो, तो असंखेज्जलोगमेत्तपयडिवियप्पेहिं केत्तियाणि ठिदिविसेसाणि लभामो १ ॥22॥१॥ एगढिदिविसेसं पडि असंखेज्जाणि विदिबधज्झवसाणढाणाणि लभामो, तो असंखेज्जलोगमेत्तट्ठिदिविसे सेहिं केत्तियाणि ठिदिबधज्झवसाणट्ठाणाणि लभामो १ १। 22०।१। एगट्ठिदिबधज्झवसाणठाणं पडि जदि [ असंखेज्जलोगमेत्त ] अणुभागबधझवसाणट्ठाणाणि लभामो, तो असंखेज्जलोगमेत्तठिदिबधझवसागट्ठाणेहिं केत्तियाणि अणुभागबंधज्झवसाणठ्ठाणाणि लभामो । ११। 2222। १। एगअणुभागबधज्झवसाणं पइ जदि असंखेजदिअणुभागबधज्झवसाणट्ठाणाणि लभामो, तो असंखेजलोगमेत्तलिदिबधज्झवसाणठाणेहिं केत्तियाओ अणुभागबधज्झवसाणट्ठाणाणि लभामो ? । ११। 222 2222। १ अणुभागबधज्झवसाणट्ठाणेहिं अणंतगुणागारे कदे कम्मपदेसा मुणेदेव्वा । १ । १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy