SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ सतग-संगहो एइंदिय वेइंदिय तेइंदिय चरिंदियजादि वेउव्विय-आहारसरीरं वेउम्विय-आहार-सरीरंगोवंग णिरयगइ-देवगइपाओग्गाणुपु०वी आदाव थावर सुहुम अप्पज्जत्त साधारण एयाओ एगूणवीस पयडीओ अवणीय एगुत्तरसयं होइ । तं च एयं १०१ । एत्थेव तित्थवरणामं अवणीय सयं होड । तं णेरइयमिच्छादिट्ठी बंधंति । तस्स पमाणयं एयं १०० । एत्थ मिच्छत्त णउंसयवेय हुंडसंठाण असंपत्तसेवसंघडण एदाओ चत्तारि पगडीओ अवणीदे सेसाओ छण्णउइ पगडीणं सासणसम्मादिट्ठी बंधंति ६६। एत्थ जाओ सासणसम्मादिहिस्स पणुवीस पयडीओ वुच्छिण्णाओ ताओ अवणीय पुणरवि मणसाउथ अवणीय सेसाओ सत्तरि पयडीओ सम्मामिच्छादिट्टी बंधंति ७०। एत्थेय मणुसाउय-तित्थयरणामं च पक्खित्ते बाहत्तरि पयडीओ असंजदसम्मादिट्ठी बंधंति ७२ । एवं चेव पढमाए पुढवीए विदियाए तदियाए चदुसु वि गुणट्ठाणेसु हुति । पुवुत्त-ए उत्तरसयपयडीणं मज्झे तित्थयरं णाम अवणीय सेस सयं चउत्थपुढविणेरइया बंधति १०० । मिच्छादिट्ठी वि एत्तिया चेव बंधति १०० । एत्थ मिच्छत्त णउंसयवेय हुंडसंठाण असंपत्तसेवट्टसंघडण एदाओ चत्तारि पयडीओ अवणीदे सेसाओ छण्णवइपगडीओ सासणसम्मादिट्ठी बंधंति ६६ । एत्य सासण-वुच्छिण्णपयडीओ पणुवीस, मणुसाउअं च अवणीय सेसाओ सत्तरि पयडीओ सम्मामिच्छादिट्ठी बंधति ७० । एत्थेव मणुसाउअं तप्पक्खित्ते एयहत्तरिपयडी असंजदसम्मादिट्ठी वंधति । एवं चेव पंचमीए छठ्ठीए पुढवीए चदुसु वि गुणहाणेसु होइ। चउत्थपुढवीए णेरइयबंधपयडीणं मज्झे मणसाउयमवणीय सेसाओ णवणउइथपयडीओ सत्तमपुढविणेरइया बंधति । तं च एवं ६६ । एत्थेव मणुयदुगं उच्चगोदं अवणीय सेसाओ छण्णउयपयडीओ मिच्छादिट्ठी वंधति ६६ । एत्थ मिच्छत्त णउंसयवेद हुडसंठाण असंपत्तसेवसंघडण तिरियाउं अवणीदे सेसाओ एयाण उइपयडीओ सामणसम्मादिट्ठी बंधति । एत्थ सासणसम्मादिट्ठिवुच्छिण्णपयडीओ तिरियाउं मोत्तण चउवीसं अवणिऊण मणुसदुग उच्चगोदं च पक्खित्ते सत्तरि पगडीओ मिच्छादिट्ठी बंधति ७० । असंजदसम्मादिहि त्ति एत्तियाओ चेव बंधति ७० । एवं णिरयगई समत्ता । तिरियगईए सामण्णतिरिया केत्तियाओ पयडाओ बंधति ? सत्तरहुत्तरसयं । तं कहं णजइ त्ति वुत्ते वुच्चदे-वीसुत्तरसयबंधपयडीणं मज्झे तित्थयर-आहारदुगं अवणीय सत्तर [ह-] सयं च होइ । तं च एया ११७ । सामण्णतिरियमिच्छादिट्ठी एतिथाओ चेव बंधति ११७ । एत्थ मिच्छादिट्ठी-वुच्छिण्णपयडीओ सोलस अवणीय सेसाओ एउत्तरसयं सासणमिच्छा-[सम्मा-]दिट्ठी बंधति । तं च एयं १०१ । एत्थ सासणसम्मादिट्ठिवुच्छिण्ण-पणुवीसपयडीओ अवणीय मणुयदेवाउगाणि मणुयगदिपाओग्गाणपुव्वी ओरालियसरीर-ओरालियसरीरअंगोवंग आदिम संघडणमवणीय सेसउणहत्तरि पयडीओ सम्मामिच्छादिट्ठी बंधति ६६ । एत्थ देवाउग पक्खित्ते असंजदसम्मादिट्ठी बंधंति ७० । एत्थेव विदियकसायचदुक्कं अवणीय सेसाओ छावट्ठी पगडीओ संजदासंजदा बंधंति ६६ । एवं चेव पंचिंदियतिरियपज्जत्त-पंचिंदियतिरियजोणिणीसु । पंचिंदियतिरियापज्जत्ता केत्तियाओ पयडीओ बंधंति ? णउत्तरसयं । तं कहं णज्जइ त्ति वुत्ते वुच्चदे-पुव्वुत्तसत्तरहुत्तरसयं पयडीणं मज्झे णिरयाउय-देवाउय-वेउव्वियछक्कमवणीए णवुत्तरसयं होइ । तं च एयं १०६ । एवं तिरियगदी समत्ता। मणुयगईए सामण्णमणुया केत्तियाओ पयडीओ बंधति ? वीसुत्तरसयं १२० । आहारदुगतित्थयरेण विणा सत्तरहुत्तरसयं मिच्छादिही बंधति । तं एवं ११७ । एत्थ वुच्छिण्णमिच्छादिट्ठिपयडीओ सोलस अवणीए सेसं एगुत्तरसदं सासणसम्मादिट्ठी बंधति १०१ । एत्थ सासणसम्मादिट्ठि-वुच्छिण्णपयडीओ पंचवीसमवणिऊण देवाउ मणुयाउ मणुयगइ मणुयगइपाओग्गाणुपुत्वी ओरालियसरीर ओरालियसरीरंगोवंग आदिसंघडण अवणिदे सेसाओ एगूणहत्तरिपगडीओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy