SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ५१३ आहारकों में २३, २४, २६, २८, २६, ३०, ६१, १ ये आठ बन्धस्थान, २४, २५, २६, २७, २८, २९, ३०, ३१ ये आठ उदयस्थान; और ६३, १२, ६१, ६२, ८,८४,८२,८०, ७६, ७८, ७७ ये ग्यारह सत्तास्थान होते हैं । छब्बंधा तीसंता इयरे संता य होंति सव्वे वि । इगिवीसं चउ उबरिं पंचेबुदया जिणेहिं णिद्दिट्ठा || ४७१ ॥ अणाहारे बंधा ६- २३२५/२६|२८|२६|३०| उद्या ५-२१।३०|३१|| संता १३-१३। २१६०८८८४२०७६७८ ७७/१०/६१ इतरेऽन्यस्मिन् अनाहारके प्रयोविंशतिकादि- त्रिंशाकान्तानि बन्धस्थानि षट् २३।२५।२६।२८|२६| ३० | सच्चस्थानानि सर्वाणि त्रयोदश ६३।६२।६१/६०८६८४६२६०७६७८ ७७१०१६ उदयस्थानानि एकविंशतिकं उपरितनचतुष्कं चेति पञ्च २१|३०|३१|६|| अनाहारकजीवेषु भवन्ति । तत्रानाहारके अयोगिनि उदयस्थाने नवकाष्टके हे स्तः सत्वं दशक-नव के द्वे विद्येते । एवं नामकर्मप्रकृतिबन्धोदयस त्रिसंयोगो मार्गणा जिनैर्निर्दिष्टः कथितः ॥ ४७१॥ इतर अर्थात् अनाहारक जीवोंके तीस तक के छह बन्धस्थान और सर्व ही सत्तास्थान होते हैं तथा उन्हींसे इक्कीस और चार उपरिम ये पाँच ही उदयस्थान जिनेन्द्रोंने कहे हैं ।। ४७१ ।। अनाहारकोंके २३, २४, २६, २८, २९, ३० ये छह बन्धस्थान; २१, ३०, ३१, ६, ८ ये पाँच उदयस्थान और ६३, १२, ११, १०४, ८२, ८०, ७६, ७, ७७, १०, ६ ये तेरह सत्तास्थान होते हैं। अथ चतुर्दशमागंणासु नामकर्मप्रकृतिबन्धोदय सत्वत्रिसंयोगरचना गोम्मट्टसारोक्ताऽत्र रच्यते १ गतिमार्गणायाम् - १ नरकगतौ २ विभाती ३ मनुष्यगती ४ देवगतौ- १ एकेन्द्रिये - ६५ Jain Education International बं० २ उ० ५ स० ३ बं० उ० स० बं० ८ उ० ११ स० १२ उ० स० बं० उ० ६ ह ५ स० २६,३० २१,२५,२७,२८, २६, १२,६१,६०, ५ ५ ५ २३, २४, २६, २८, २९, ३० । २१, २४, २५, २६, २७, २८, २९, ३०, ३१ । १२,६०,८६,८४,८२ । २३, २५, २६, २८, २९, ३०, ३१, १ २०,२१,२५, २६, २७, २८, २९, ३०, ३१, १, ८ ३३,३२,६१,६०,८८,८४,८०,७६३, ७८,७७, १०,९ । ४ २५, २६, २१, ३० । २१,२५,२७,२८,२६ । ६३,६२,६१,६०। ५ ४ २ इन्द्रियमार्गणायाम् - २३, २५, २६, २४, ३० । २१, २४, २५, २६, २७ । १२,१०,८८,८४,८२ । For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy