SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४३५ सप्ततिका अब उपर्युक्त भंगोंका स्पष्टीकरण करते हैं 'उच्चुच्चमुच्चणीचं णीचं उच्चं च णीचणीचं च । बंधं उदयम्मि चउसु वि संत दुयं सव्वणीचं च ॥२६७॥ १० १० १० १० १० बन्धोदययोः उच्चीच्चे उच्चनीचे नीचोच्च नीचनीचे एतेषु चतुषु सत्त्वद्वयम् । पञ्चमे सर्वनीचं च । मिथ्याष्टौ एते पञ्च भङ्गाः । सासादने आदिमाश्चत्वारः त्रिषु द्वौ भङ्गो । ततः परं पञ्चसु एको भङ्गाः । तथाहि-मिथ्यादृष्टौ एते गोत्रस्य पञ्चभङ्गाः के।? उच्चैर्गोत्रस्य बन्धः १ उच्चर्गोत्रस्योदयः १ उच्चनीचगोत्रयोः सरवम् । उच्चबन्धः १ नीचोदयः । तदुभयसत्वम् । नीचबम्धोचोदयोभयसत्वम् ।नीचबन्धनीचोद ११ १० ११० योभयसत्त्वम् ० । एतेषु चतुषु भङ्गेषु सत्त्वद्वयमुञ्चनीचसत्त्वद्विकमित्यर्थः । सर्वनीचं नीचबन्धोदये सत्त्वं च १०२ ० एते गोत्रस्य पञ्च भङ्गाः मिथ्यारष्टौ ५ भवन्ति । बं० ० १ १ ० . . ० ० १० १० १० १० १० सासादने आद्याश्चत्वारो भङ्गाः, तस्य सासादनस्य तेजोद्वयेऽनुत्पत्तेरुच्चानुद्वेल्लनात् सासादनस्य भङ्गाः ४ ॥२२॥ बं० . . स० १० १० १० १० उच्चगोत्रका बन्ध, उच्चगोत्रका उदय, दोनों गोत्रकर्मोंका सत्त्व, उच्चगोत्रका बन्ध, नीचगोत्र का उदय और दोनों गोत्रोंका सत्त्व; नीचगोत्रका बन्ध, उच्चगोत्रका उदय और दोनों गोत्रोंका सत्त्व; नीचगोत्रका बन्ध, नीचगोत्रका उदय और दोनों गोत्रोंका सत्त्व; तथा नीच गोत्रका वन्ध, नीच गोत्रका उदय और नीच गोत्रका सत्त्व, ये पाँच भंग गोत्र कर्मके होते हैं ॥२६॥ इन पाँचों भंगोंकी अंकसंदृष्टि मूल और टीकामें दी है। 'मिच्छम्मि पंच भंगा सासणसम्मम्मि आदिमचउक्कं । आदिदुगंतेसुवरिं पंचसु एगो तहा पढमो ॥२६॥ मिच्छाइ सु एदे भंगा--५।४।२।२।२।१।१। । मिश्राविरतदेशविरतगुणस्थानेषु त्रिषु प्रत्येकं आद्यौ द्वौ भङ्गौ-उच्चबन्धोदयोभयसत्त्वं १ उच्चबन्ध १/० २.५, ३२५। 3 ५, 'मिथ्यादृष्ट्यादिषु' इत्यादिगद्यभागः । 1. सं० पञ्चसं० ५, ३२४ । (पृ० २०१)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy