SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ० तिर्यगायुरुदयसत्त्वयोः उ० २ भङ्गः १ देवायुर्बन्धे तियंगायुरुदये द्वयोः सत्त्वे २ भङ्गः २ । तिर्य स० २ ४२ ० ० गायुरुदये देवतिर्यगायुषोः सरखे २ भङ्गाः ३ । मनुष्यायुरुदयसत्त्वयो ३ भङ्गः ४ | देवायुबन्धे मनुष्यायु ४२ ३ ४ रुदये देव मनुष्यायुषोर्द्वयोः सत्वे ३ भङ्गः ५ । मनुष्यायुरुदये देव मनुष्यायुषोर्द्वयोः सत्त्वे ३ भङ्गः षष्ठः ५ । ४३ ३४ ० एवं संयतासंयतस्य सम्यग्दष्टेर्भङ्गाः षट् भवन्ति ६ । मनुष्यायुष्योदये मनुष्यायुः सत्वे ३ देवायुर्बन्धे मनु ३ गु० मि० सा० मि० भ० ५ ५ ५ ४ ८ ६ ८ ६ ४ ० प्यारुदये तद्द्वयोः सत्त्वे ३ मनुष्यायुरुदये मनुष्य देवायुषोः सत्त्वे ३ इत्थं प्रमत्ते सर्वे भङ्गास्त्रयः ३ । त ३/४ ३/४ ३ एवाप्रमत्तेऽपि । अपूर्वकरणादारभ्य यावदुपशान्तं चतुर्णां शमकानां रूपकानां च मनुष्यायुरुदये मनुष्यायुः सत्वं उपशमकानाश्रित्य मनुष्यायुरुदये मनुष्य-देवायुषोः सत्त्वे एवं च द्वौ भङ्गौ पृथक् । द्वाभ्यां भङ्गाभ्यां चतुष्ट भङ्गाः ८ । क्षीणकषाय सयोगायोगिकेवलिषु गुणस्थानेषु त्रिषु मनुष्यायुरुदये मनुष्यायुः सत्त्वं च एवं त्रिषु त्रयो भङ्गाः ३ । सर्वेऽप्यायुवि भङ्गाः विकल्पाः असदृशास्त्रयोदशाधिकशतसंख्योपेताः ३ ३/४ ३ ३ ११३ भवन्ति । 名 & Jain Education International ८ ८ सततिका दे० ३ ३ ५ ० ० आयुर्भङ्गयन्त्रम् - प्र० ३ ८ O भ० भ० अ० ३ २ २ ० ० ० C ० ३ ० ० ० ० ० सू० उ० २ २ For Private & Personal Use Only ० ० 0 ० ० ५ ५ ४ भङ्गाः २८ २६ २६ २० ३ २ २ ง ง इस मिथ्यात्वगुणस्थानमें नरकायुके ५, तिर्यगायुके ६, मनुष्यायुके ६, और देवायुके ५ ये सब मिलकर २८ भंग हो जाते हैं । सासादन गुणस्थानवर्ती जीव नरकोंमें नहीं जाता है, इसलिए नरकाका बन्ध, तिर्यगायुका उदय और दोनोंका सत्त्वरूप भंग; तथा नरकायुका बन्ध, मनुष्यायुका उदय और दोनोंका सत्त्वरूप भंग इन दोनों भंगों को छोड़ करके मिथ्यात्वगुणस्थानवाले शेष २६ भंग सासादनगुणस्थानमें पाये जाते हैं । सम्यग्मिथ्यादृष्टि जीव किसी भी आयुका बन्ध नहीं करता है, अतएव उसके बन्धकालवाले १२ भंग कम हो जानेसे उपरतबन्धकालसम्बन्धी १६ भंग होते हैं । सम्यग्दृष्टि जीव यदि मनुष्यगति या तिर्यग्गतिमें हो, तो वह देवायुका ही बन्ध करता है, शेष तीनका नहीं । यदि वह देवगति या नरकगतिका हो, तो केवल मनुष्यायु काही बन्ध करता है, शेष तीनका नहीं । अतएव २८ भंगों में से ८ भंग कमा देने पर २० भंग चौथे गुणस्थानमें होते हैं । जो आठ भंग कम किये जाते हैं, वे इस प्रकार हैं - (१) तिर्यगायुका बन्ध, नरकायुका उदय और दोनोंका सत्त्व, (२) नरकायुका बन्ध, तिर्यगायुका उदय, दोनोंका सत्त्व, (३) तिर्यगायुका बन्ध, तिर्यगायुका उदय, दोनों का सत्त्व, (४) मनुष्यायुका बन्ध, तिर्यगायुका उदय, दोनोंका सत्त्व, (५) नरकायुका बन्ध, मनुष्यायुका उदय, दोनोंका सत्त्व, (६) तिर्य I १५ श्री० १ २ २ ० ० ४३३ स० अ० 9 9 ० ० ० ० ० ० www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy