SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सप्ततिका प्रमत्तविरते आहारकोदये अष्टाविंशतिकं बन्धे पञ्चविंशतिक-सप्तविंशतिकोदयस्थानद्वयं द्वानवतिसत्वमेव । तथाहि-प्रमत्तमुनेराहारकशरीरमिश्रकाले पञ्चविंशतिकमुदयागतं २५ तदा ते देवगतियुतमष्टाविंशतिक स्थानं बन्धमायाति २८ । द्वानवतिकसत्त्वमेव १२ तदा। तथा प्रमत्तस्याहारकशरीरपर्याप्तौ सप्तविंशतिक २७ स्थानमुदयागतं तदा देवगतियुतमष्टाविंशतिकं २८ बन्धमायाति । तदुक्तसरवमेव ६२ ॥२२७॥ बन्धे २८ । उदये २५।२७ । सत्ता १२ । अट्ठाईसप्रकृतिक बन्धस्थानमें पच्चीस और सत्ताईसप्रकृतिक उदयस्थानके रहते हुए वानबैप्रकृतिक सत्त्वस्थान आहारकशरीरके उदयवाले प्रमनविरत साधुके ही होता है ॥२२७॥ बन्धस्थान २८ में तथा उदयस्थान २५, २७ में सत्त्वस्थान ६२ ही होता है। अब अट्ठाईसप्रकृतिक बन्धस्थानमें उदय और सत्त्वस्थानसम्बन्धी तीसरी विशेषता बतलाते हैं उगुतीस अट्ठवीसा वाणउदि णउदि अट्ठवीसे य । आहारसंतकम्मे अविरयसम्म पमत्तिदरे ॥२२८॥ बंधे २८ । उदए २६।२८ । संते ६०० । आहारकसत्वकर्मण्यविरतसम्यग्दष्टौ अप्रमते च अष्टाविंशतिक बन्धे एकोनत्रिंशस्क अष्टाविंशतिकं च [उदये द्विनवतिकं नवतिकं च [ सत्वं ] भवति । तद्यथा--आहारकसरवस्याविरतसम्यग्दष्टः आहारकसत्वस्याप्रमत्तस्य च नवविंशतिकमुदयागतस्थानं २६ अष्टाविंशतिकमुदयागतं २८ च, तदाऽष्टाविंशतिकदेवगतियुतस्थानं बन्धमायातीत्यर्थः २८। तदा सत्त्वद्वयस्थानं १२० । बन्धः २८ । उदये २६२८ । सत्तायां ६२११०॥२२८॥ अट्ठाईसप्रकृतिक बन्धस्थानमें उनतीस और अट्ठाईसप्रकृतिक उदयस्थानके रहते हुए बानबै और नम्बैप्रकृतिक सत्त्वस्थान आहारकप्रकृतिके सत्त्ववाले अविरतसम्यक्त्वी और संयतके होते हैं ॥२२॥ बन्धस्थान २८ में तथा उदयस्थान २६ और २८ में सत्त्वस्थान ६२ और ६० होते हैं । अब अट्ठाईसप्रकृतिक बन्धस्थानमें उदय और सत्त्वसम्बन्धी चौथी विशेषता कहते हैं बाणउदि-णउदिसंता तीसुदयं अट्ठवीसबंधेसु । मिच्छाइसु णायव्वा विरयाविरयंतजीवेतु ॥२२॥ बंधे २८ । उदए ३० । संते १२।१०। मिथ्यादृष्ट्यादि-विरताविरतपर्यन्तजीवेषु । कथम्भूतेषु ? अष्टाविंशतिक २८ स्थानबन्धकेषु द्वानवतिकनवतिकसत्वद्वयस्थानं १२० त्रिंशत्कमुदयस्थानं च ज्ञातव्यम् ॥२२६॥ बन्धे २८। उदये ३०। सत्वे १२।१०। अट्ठाईसप्रकृतिक बन्धस्थानोंमें तथा तीसप्रकृतिक उदयस्थानके रहते हुए बानब और नब्वैप्रकृतिक सत्त्वस्थान मिथ्यादृष्टिको आदि लेकर संयतासंयतगुणस्थान तकके जीवोंमें पाये जाते हैं ॥२२६॥ अब अट्ठाईसप्रकृतिक वन्धस्थानमें उदय और सत्त्वस्थानगत पाँचवीं विशेषता बतलाते हैं 'तह अट्ठवीसबंधे तीसुदए संतमेक्कणउदी य । तित्थयरसंतयाणं वि-तिखिदिसुप्पजमाणाणं ॥२३०॥ बंधे २८ । उदए ३० । संते ११ । 1. सं०पञ्चसं० ५, २४३ । 2. ५, २४५ । 3. ५, ३४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy