SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सप्ततिका अविरतादि उपशान्तान्त आठ गुणस्थानोंमें ६३, ६२, ६१, ६०, प्रकृतिक सत्त्वस्थान है । मिथ्यात्वमें ६२, ६१, ६०, ८८,८४, ८२ प्रकृतिक सत्त्वस्थान होते हैं। 'णउदीसंता सादे वाणउदी णउदि होंति मिस्सम्मि । बाणउदि णउदि संता अड चदु दु अधियमसीदि तिरिएसु ॥२१८॥ वाणउदि एगणउदी णउदी णिरए सुरेसु पढमचहुँ । वासीदी हीणाई मणुएसु हवंति सव्वाणि ।।२१६॥ सासणे १० । मिस्से १२॥६० । तिरिएसु १२1801८८४।२। णिरए १२।११।१०। मणुएसु संता १२ । देवेसु १३।१२।११।६० । एवं णामसंतपरूवणा सासादनगुणस्थाने नवतिकं सस्वस्थानं १० भवति । मिश्रगुणस्थाने द्विनवतिकं ६0 नवतिकं १० च सत्वस्थानं भवति । कुतः ? तित्थाहारा जुगवं सव्वं तित्थं ण मिच्छगादितिए । तस्सत्तकम्मियाणं तग्गुणठाणं ण संभवदि ॥२१॥ तीर्थाऽऽहारकयोरुभयेन युतं सत्त्वस्थानं ६३ मिथ्यादृष्टौ नास्ति । तीर्थयुतमाहारयुतं च नानाजीवापेक्षयास्ति । सासादने नानाजीवापेक्षयाप्याहारक-तीर्थयुतानि न भवन्ति । मिश्रगुणस्थाने तीर्थयुतं १२ न, आहारयुतं चास्ति १०: तत्कर्मसत्त्वजीवानां तदा गुणस्थानं न सम्भवतीति । अथ तिर्यग्गत्यां तिर्यक्षु द्विनवतिकं १२ नवतिकं १० अष्टाशीतिकं ८८ चतुरशीतिकं ८४ द्वयशीतिकं २२ चेति पञ्च सत्त्वस्थानानि तिर्यग्गतौ भवन्ति । नरकगत्यां द्विनवतिकैकनवतिक-नवतिकानि त्रीणि सत्त्वस्थानामि भवन्ति १२।११।१०। देवगत्यां प्रथमचतुष्कं सत्वस्थानकम । मनुष्यगत्यां मनुष्येषु दूरशीतिकं विना शेषाणि द्वादश सत्वस्थानानि भवन्ति ६३।१२।११।१०।८।४।८०७६७८७७।१०। । इति मनुष्यगतौ यथासम्भवं गुणस्थानेषु ज्ञातव्यानि ॥२१८-११६॥ पृथ्वीकायिकादिसर्वतिर्यक्षु पञ्च सत्त्वस्थानानि ६२।६०1८८८४८२ । भवनत्रयदेवानां १२।१०। सर्वभोगभूमिजतिर्यङ्-मनुष्याणां १२१६० । अञ्जनाद्यधस्तनचतुःपृथ्वीनारकाणां च द्वानवतिक ६२ नवतिके १० द्वे भवतः । सर्वसासादनानां नवतिकमेव १० । १ नरकगत्यां नामसत्त्वस्थानानि ३ मनुष्यगतौ नामप्रकृतिसत्त्वस्थानानिमिथ्या० १२ ११० मि. ६२ ११ ६० ८८ ८४ ८२ सासा० ० सा० १० मिश्र० १२ १० मि० १२ १० अवि० १२ ११ १. अ० ६३ ६२ ६१ १० २ तिर्यग्गतौ नामसत्त्वस्थानानि दे० ९३ ६२ ६१ १० मिथ्या० १२ १० ८८ ८४ ८२ प्र० ६३ १२१११० सासा० ६० अप्र० १३ ६२ ६१ १० मिश्र० १२ १० अपू० ६३ १२ १३ १० 1. सं० पञ्चसं० ५, २३० । 2.५, २३१। 3.५, 'सासने इत्यादिगद्यांशः । (पृ० १८३)। १. गो० क० ३३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy