SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह IIIIIदादामामा उवसंत - खीणाणं ७।७। सजोगाजोगाणं ४|४| अष्टविध-सप्तविधकर्मबन्धका जीवा ज्ञानावरणाद्यष्टविधं कर्म वेदयन्ति उदयरूपेण भुञ्जन्तीत्यर्थः ८ नियमात् । उपशान्त क्षीणमोहौ उपशान्तकषाय- क्षीणकषायणौ छद्मस्थौ मोहनीयं विना सर कर्माणि उदयरूपेणानुभवतः ७ । जिनौ इति सयोगाऽयोगिनी वेद्यायुर्नामगोत्राणीति अघातीन्यनुभवतः ४ ॥ २२१॥ मि० सा० मि० अ० दे० प्र० अ० अ० अ० सू० उ० श्री० स० अ० ८८ ८ ८ म ८ म ८ ४ ४ इति गुणस्थानेषु मूलप्रकृतीनामुदयः । आठ, सात और छह प्रकारके कर्म बन्ध करनेवाले जीव नियमसे आठों ही कर्मोंका वेदन करते हैं । उपशान्तमोही और क्षीणमोही जीव मोहकर्मके विना शेष सात कर्मोंका वेदन करते हैं। सयोगी और अयोगी जिन चार अघातिया कर्मोंका वेदन करते हैं ||२२१ ॥ १७६ ८ उ० Ε ८ इनकी अंकसंदृष्टि इस प्रकार है गु०मि० सा०मि० अ० दे० प्र० अ० अ० अ० सू० उ० क्षी० स० अ० ८ ८ ८ - ८ ८ ८ ८ ७ ७ ४ ४ --- मि० सा० मि० भ० Ε - Τ - ८ Jain Education International घाई छदुमत्था उदीरगा राइणो य मोहस्स । तइयाउयं पमत्ता x जोगंता + णाम-गोयाणं ॥ २२२॥ गुणठाणेसु उदीरणा-६ ६ ६ ६ | ५|५|२|० अथोदीरणा कथ्यते -घातिकर्मणां चतुर्णां मिथ्यादगादि क्षीणकषान्ताः छद्मस्था एवोदीरका भवन्ति । तत्रापि मोहनीयस्य रागिणः सूक्ष्मसाम्परायान्ताः उदीरकाः स्युः । वेदनीयायुपोः प्रमत्तान्ताः पष्ठान्ता उदीरणां कुर्वन्ति । नाम-गोत्रयोः सयोगिपर्यन्ता एव उदीरकाः ॥ २२२॥ ७ दे० प्र० अ० अ० भ० सू० उ० तो० स० अ० ८ - ६ ६ ६ ६ ५ ५ २ इति सामान्येन गुणस्थानेषु उदीरणा । छद्मस्थ अर्थात् बारहवें गुणस्थान तकके जीव घातिया कर्मोंकी उदीरणा करते हैं । किन्तु मोहकर्मकी उदीरणा करनेवाले रागी अर्थात् सूक्ष्मसाम्परायगुणस्थान तकके ही जीव माने गये हैं । तृतीय वेदनीय कर्म और आयुकर्मको उदीरणा प्रमत्तगुणस्थान तकके जीव करते हैं । तथा नाम और गोत्रकर्मकी उदीरणा सयोगिकेवली गुणस्थान तकके जीव करते हैं ॥२२२॥ गुणस्थानों में कर्मोंकी उदीरणा इस क्रम से होती है मि० सा०मि० अ० दे० प्र० अ० अ० अ० सू० उ० क्षी० स० अ० ८ ८ ६ ६ ६ ६ ५ ५ २ - - [ मूलगा ० २८ ] 'मिच्छादिट्टिप्पभिई अड्ड उदीरंति जा पमत्तोति । अद्धावलियासेसे मिस्सूणा सत्त आऊणा ॥२२३॥ ७ 1. सं० पञ्चसं० ४, ८६-८८ । १. शतक० २६ । X ब० प्रमत्तो । + मूल प्रतौ 'हुति दुण्डं पि' इति पाठः । तद्विशेषयति - मिथ्यादृष्टिप्रभृतयो यावत्प्रमत्तान्ताः मिथ्यात्वादि प्रमत्तान्ता ज्ञानावरणादीन्यष्टौ कर्माण्युदीरयन्ति उदीरणां कुर्वन्ति । सम्यग्मिथ्यादृष्टेराऽऽयुष्याऽऽत्र लिमात्रेऽवशिष्टे सति नियमेन गुणस्थाना For Private & Personal Use Only o www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy