SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 110 TATTVÄRTHA SUTRA ritefcoraret 11€ -2311 परात्मनिंदाप्रशंसेसदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥६-२४॥ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥६-२५॥ विजकरणमन्तरायस्य ॥६-२६॥ 6.11: Tatpradoshninhavmätsaryäntaräyäsädanopaghätä Jnändarshanävaranayoh 6.12: Duhkhshoktäpäkrandanvadhparidevanänyätmaparobhaysthänyasadvedasya 6.13: Bhootvratyanukampä Dänam Sarägsanyamadiyogah Kshäntih Shauchamiti Sadvedasya 6.14: Kevalishrutsanghdharmadevävarnavädo Darshanamohasya 6.15: Kashäyodayättivrätmaparinämashchäritramoh asya 6.16: Bahvärambhparigrahatvam Cha Närakasyäyushah 6.17: Mäyä Tairyagyonasya 6.18: Alpärambhparigrahatvam Swabhävmärdavärjavam Cha Mänushasya 6.19: Nihshilvratatvam Cha Sarveshäm 6.20: SarägsanyamsanyamäsanyamäkämnirjaräbäItapänsi Devasya 6.21: Yogvakratä Visamvädanam Chäshubhasya Nämnah 6.22: Viparitam Shubhasya 6.23:Darshanvishuddhirvinaysampannatä Shil Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001934
Book TitleTattvartha Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorManu Doshi
PublisherShrutratnakar Ahmedabad
Publication Year2005
Total Pages138
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy