SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥ॐ नमोऽखिलसिद्धेभ्यः॥ ॐ ह्रीं श्री शंखेश्वरपार्श्वनाथाय नम: प्रभुश्रीमद्विजयराजेन्द्रसूरीश्वरगुरुभ्यो नमः अथ मुहूर्तराज [श्री राजेन्द्र हिन्दी टीका परं शुद्धं परं बुद्धं परमिष्टप्रदायकम्। नत्वा जिनेश्वरं पार्श्व ज्ञानदातृगुरुं तथा॥ अन्यव - परं शुद्धं परं बुद्धं परमिष्टप्रदायकम् श्रीजिनेश्वरं पार्वं तथा ज्ञानदातृ गुरुं नत्वा । अर्थ - कषायों से सर्वतोभावेन मुक्त आत्मतत्वज्ञाता मोक्षप्रदाता श्रीजिनेश्वरपार्श्वनाथ एवं ज्ञानदाता श्रीमद्विजयधनचन्द्रसूरीश्वरजी गुरुदेव को प्रणाम करके, ॥ श्री राजेन्द्र हिन्दी टीका कर्तुर्मङ्गला चरणम् ॥ अशेषपुण्यप्रदमुग्रपाप्मनां विनाशकृद् दैवतदैत्यमानवैः । भृशं नुतं सन्ततमर्हतां पदारविन्दवृन्दं प्रणमामि भक्तित: ॥१॥ श्रीमद् विजयराजेन्द्रमुख्यान् सूरीश्वराँस्तथा । वन्दे स्वीयं गुरुं सूरिं श्रीयतीन्द्रं सुबोधदम् ॥२॥ काव्ये नभसि यो नूनं चन्द्रवच्छीतलप्रभः । आसीत्तं सूरिपदगं श्रीविद्येन्दुं नमाम्यहम् ॥३॥ योऽन्तेवासी श्रिया भ्राजद्राजेन्द्रस्याभवन्मुनिः । श्रीधनचन्द्रसूरेश्च दीक्षामाप च सद्विधि ॥४॥ ज्यौतिषे भारवियोऽमुं ग्रन्थं मौहूर्तराजकम् । समग्रहीद् वाचकश्री गुलाबविजयं स्मरे ॥५॥ श्रीमद्यतीन्द्राभिधसूरिवर्याद् गुरोखाप्तव्रत एतदीये । पादारविन्दे प्रणिधाय चित्ते, जयप्रभारव्य: श्रमणोऽहमुक्त- ॥ ग्रन्थस्य बोधं प्रतिपादयन्ती रम्यैः पदैनॆकसुतालिकाभिः । युक्तां च हिन्द्यां गिरि सर्वयोग्यां, “राजेन्द्रनाम्नी” विदधामि टीकाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy