SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ [२५३ मुहूर्तराज ] स्पष्टतार्थ ग्रहों की इन चारों भंगिमाओं को सारणी में देखें - प्रतिष्ठा में ग्रहसंस्था से विभिन्न प्रकार बोधक सारणी - ग्रह उत्तम ग्रहस्थिति मध्यमग्रहस्थिति विमध्यम ग्रहस्थिति | अधम ग्रहस्थिति | १० १,४,६,७,९,१० मंगल १,२,४,७,८,९,१२ ८,१२ १,२,४,७,८,९,१० ८-१२ ८-१० बुध ६,७,९ 3 गुरु २,३,११ ३,६,११ १,२,३,४,५,१०,११ १,२,४,५,७ ९,१०,११ १,४,५,९,१०,११ ३,६,११ ३,६,११ ३,६,११ २,३ ६,७,१२ ५,१० शनि ; १,२,४,७,८,९,१२ १,७ २,४,५,८,९,१०,१२ २,४,५,८,९,१०,१२ १,७ श्रीपूर्णभद्र के मतानुसार ग्रहसंस्था के फल प्रासादभंग हानी२ धन३ स्वजन४ पुत्रपीड५ रिपुघाताः । स्त्रीमृति७ मृतिट धर्मगमाः९ सुख१० र्द्धि११ शोकाः१२ तनोः प्रभृति सूर्यात् ॥ कर्तृविनाश धनागमर सौभाग्य३ द्वन्द्व४ दैन्य५ रिपुविजयाः । शशिनो ऽसुख७ मृतिट विघ्नाः९ नृपपूजा१० विषय११ वसुहानी१२ ॥ दहनं सुरगृहभंगोर भूलाभो३ रोग४ पुत्र शस्त्रमृति५ । रिपु नारी७ स्वजन८ गुणभ्रंशा९ रोगा१० र्थ११ हानयो१२ भौमात् ॥ कीर्ति१ वृद्धिः२ सौख्यं३ रिपुनाशः४ सुतसुखं५ स्वजनशोकः । स्त्रीसुख७ गुरुमृति८ धन९ लाभ१० ऋद्धयो११ हानिर रमरगुरोः ॥ सिद्धि१ धनर मान३ तेजः४ स्त्रीसुख५ दुष्कीर्तयक्ष सुताप्तियुता चैत्यादिसर्वहांनि७ श्वासुख८ मितरेषु ९,१०,११,१२ पूज्यता शुक्रात् ॥ पूजा १ कर्तृविधातार भूरिविभव३ प्रासादबन्धूनयाः४, पुत्राक्षेम५ विपक्षरोगविलय ज्ञातिप्रियाव्यापदः७ । गोत्रप्राणविपत्तिट पातकपरिष्बंको च९ कार्यक्षतिः१० कान्ताकाश्चनरत्न जीवित धन मन्देन मान्द्योदयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy