________________
मुहूर्तराज ]
[१७३
- राशिवर्णपरत्व-गृहद्वार-निवेशन-दिग्बोध-सारणी -
क्रम संख्या
राशि नाम एवं वर्ण
द्वारनिवेशानुकूल दिक्
मीन, कर्क, वृश्चिक (विप्र) वृष, कन्या, मकर (वैश्य) मिथुन, तुला, कुंभ (शूद्र) मेष, सिंह, धनु (क्षत्रिय)
पूर्व दिङ् मुख दक्षिण दिङ् मुख पश्चिम दिङ् मुख उत्तर दिङ् मुख
राशि सम्बन्ध से ग्राम निवास के निषिद्ध स्थान - (मु.चि.वा.प्र. श्लो. २ रा)
गोसिंहनक्रमिथुनम् निवसेन्न मध्ये ___ ग्रामस्य पूर्वककुभोऽलिझषाङ्गनाश्च कर्को धनुस्तुलभमेषघटाश्च तद्वद्
वर्गाः स्वपञ्चमपराः बलिनः स्युरैन्धाः ॥
अन्वय - (यत्र ग्रामे निवास: कार्य: तस्य ग्रामस्य वसनविभागवत् नवविभागान्कल्पयित्वा) मध्ये (मध्यविभागे) गोसिंहनक्रमिथुनम् (वृषभसिंहमकरमिथुन राशिमन्तः नराः) न निवसेत् अथ पूर्वककुभः (पूर्वतोऽष्टासु दिक्षु) अलिझषाङ्गनाः कर्क: धनुस्तुलभमेषघटा: (वृश्चिकमीनकन्याकर्कधनुस्तुलामेषकुंभराशिमन्तः पुरुषा: न (वसेयुः) यथा-पूर्वस्यां वृश्चिकराशिमन्तः आग्नेय्यां मीनराशिमन्तः इत्यादिप्रकारेण तत्तद्राशयः जनाः तत्तद्दिशासु न वसेयुः। तद्वद् स्वपचञ्चमपरा: (स्वतः पञ्चमो वर्ग: शत्रुः येषान्ते एवं विधा:) वर्गाः (अवर्गकवर्गचवर्गटवर्गतवर्गपवर्गयवर्गशवर्गाः) ऐन्द्रयाः पूर्वादिशभारभ्य अष्टदिक्षु बलिनः (बलयुक्ताः) भवनीति शेषः। यथा अवर्ग: पूर्वस्यां बली, कवर्ग: आग्नेय्याम् चवर्ग: दक्षिणस्यां, टवर्ग: नैर्ऋत्याम्, तवर्ग: पश्चिमायां, पवर्ग: वायव्यां, यवर्ग: उत्तरस्यां शवर्गश्च ऐशान्यां बली भवति। यस्य जनस्य नामादि वर्णः अवर्गीय: तेन पूर्वस्यां निवासः गृहद्वारं वा कार्यम् किन्तु पूर्वतः पञ्चमदिशि (पश्चिभायां) निवासो द्वारं वा न कार्यम्।
गृहनिर्माण (वास्तु) करने वाले को किन-किन पदार्थों को जानकर वास्तु बनवाना चाहिए इस विषय में आ.सि. में
वास्तु नव्यं विभूत्यायुः कीर्तिकामो निवेशयेत् । (आ.सि.) ज्ञात्वाऽऽयक्षव्ययांशांस्तु चन्द्र तारा बले अपि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org