SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मुहूर्तराज ] [१२५ पथिराहुफल (मु.चि.या. प्र. श्लो. १९ वाँ) धर्मगे भास्करे वित्तमोक्षे शशी, वित्तगे धर्ममोक्षस्थितिः शस्यते । कामगे धर्ममोक्षार्थगः शोभनो, मोक्षर्गे केवलं धर्मगः प्रोच्यते ॥ अन्वय - भास्करे धर्मगे सति चेत् वित्तमोक्षे (अर्थमार्गे मोक्षमार्गे वा) शशी (चन्द्रमा:) शोभनः, अथ सूर्ये वित्तगे सति चेत् चन्द्रस्य धर्म-मोक्ष-स्थितिः (धर्मभागे मोक्षभागे वा स्थिति:) शोभन: यदि सूर्यः कामगः तर्हि चन्द्रः धर्ममोक्षार्थग: (धर्ममार्गे, मोक्षमार्गे, अर्थमार्गे वा स्थित:) शोभनफलद: किन्तु सूर्ये मोक्षगे तु चन्द्रमाः केवलं धर्मगः एव शोभन: प्रोच्यते। उक्तवैपरीत्ये तु अशुभत्वम् स्यान्। ___अर्थ - यदि सूर्य धर्म मार्ग में स्थित हो तो चन्द्रमा का अर्थ एवं मोक्ष मार्ग में रहना शुभ है। सूर्य के अर्थमार्ग में रहते चन्द्र की स्थिति धर्म या मोक्षमार्ग में श्रेष्ठ मानी गई है। काममार्ग में यदि सूर्य हो तो चन्द्रमा धर्म मोक्ष एवं अर्थ मार्ग में रहकर ही शुभफलदाता होता है किन्तु सूर्य के मोक्षमार्ग में रहते तो चन्द्रमा का केवल धर्ममार्ग में रहना ही शोभन कहा गया है। आदियामल में भी सूर्ये धर्मगते चन्द्रो धनेमोक्षे शुभप्रदः । सूर्ये धनगते धर्म-मोक्षमार्गे शुभः शशी ॥ कामेऽर्के धर्ममौक्षार्थे संस्थश्चन्द्रो जयप्रदः । मोक्षेऽर्के धर्मगश्चन्द्रः शुभोऽन्यत्रन शोभनः ॥ यदि यात्रा अवश्यमेव करनी ही है और तिथि दुष्टफलदायिनी है, तो एतदर्थ तिथिचक्र की योजना का विधान मु. चिन्तमणिकार ने किया हैआवश्यकयात्रार्थ तिथिचक्रयोजना (मु.चि.या.प्र. श्लो. २० से २३) पौषे पक्षत्यादिका द्वादशैवं, तिथ्यो माघादौ द्वितीयादिकास्ताः । कामात्तिस्रः स्युस्तृतीयादिवच्च, याने प्राच्यादौ फलं तत्र वक्ष्ये ॥ सौख्यं क्लेशो भीतिरर्थागमश्च, शूव्यं नैःस्वं निःस्वता मिश्रता च । द्रव्यक्लेशो दुःखमिष्टाप्तिरों लाभः सौख्यं मंगलं वित्तलाभः ॥ लाभो द्रव्याप्तिर्धनं सौख्यमुक्तं, भीतिर्लाभो मृत्युरर्थागमश्च । लाभः कष्टद्रव्यलाभौ सुखं च, कष्ट, सौख्यं क्लेशलाभौ सुखं च ॥ सौख्यं लाभः कार्यसिद्धिश्च कष्टं, क्लेशः कष्टात् सिद्धिरों धनं च । मृत्यु भो द्रव्यलाभश्च शून्यं, शून्यं सौख्यं मृत्युरत्यन्तकष्टम् ॥ अन्वय - पौषमासादित आरभ्य प्रतिमासं द्वादश द्वादश कोष्ठका: कार्याः तत्र पक्षत्यादिकाः (प्रतिपदात आरभ्य) द्वादश (द्वादशी पर्यन्तम्) माघादौ द्वितीयातः आरभ्य द्वादशी ततः पुनः प्रतिपत् एवं सर्वेषु मासकोष्ठकेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy