SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मुहूर्तराज ] [७१ लत्तादोष-नारद मत से पुरतः पृष्ठतोऽर्काद्यैदिनई लत्तितं च यत् । अर्काकृतिगुणांगर्तुबाणास्टनवसंख्यभम् ॥ १२ २२ ३ ७ ६ ५ ५ ८९ अन्वय - अर्काधै (सूर्यादिभिः ग्रहै) पुरतः पश्चात् इति क्रमेण अर्काकृति गुणांर्गुबाणाष्टनवसंख्यभम् दिनक्षूलत्तितं स्यात्। अर्थ - सूर्य, चन्द्र, मंगल, बुध, गुरु, शुक्र, शनि और राहू आगे और पीछे इस क्रम से अपने महानक्षत्र से (आक्रान्तनक्षत्र से) १२वें, २२वें, ३रे, ७वें, ६ठे, ५वें, ८वें और ९वें नक्षत्र को लत्ताप्रहार करते हैं। वराह मत सूर्यो द्वादशमक्षं षष्ठं गुरुरवरनिजस्तृतीयं तु । संलत्तयति दिवाकरपुत्रौऽष्टममग्रतः पादै ॥ पश्चाद्वाविंशतिभं पौर्णिमचन्द्रस्तु पञ्चमं शुक्रः । स्वर्भानुरपि नवमं सप्तममृक्षं शशांकसुतः ॥ अन्वय - सूर्यः द्वादशमृक्षं, गुरुः षष्ठम्, अवनिजः (भौम:) तृतीयं भम्, दिवाकरपुत्रः (शनिः) अष्टमम् नक्षत्रम् अग्रतः पादैः लत्तयति। पौर्णिमचन्द्रस्तु पश्चाद् द्वाविंशतिभं, शुक्रः पंचमं भम् स्वर्भानुः नवमं नक्षत्रम् शशांकसुतश्च (बुधः) सप्तमम् ऋक्षम् लत्तयति। अर्थ - सूर्य आगे के (स्वाक्रान्त नक्षत्र से) १२ वें नक्षत्र को गुरु अपने आक्रान्त नक्षत्र से छठे नक्षत्र को, मंगल तीसरे को और शनि आठवें नक्षत्र को लत्ता प्रहर करता है, जबकि पूर्ण चन्द्र अपने आक्रान्त नक्षत्र से बाइसवें नक्षत्र को, शुक्र पांचवें नक्षत्र को, राहु वक्रगति से नवें को और बुध सातवें नक्षत्र को लत्तित करते हैं। लत्तादोष फल- (वराह मत से) रविलत्ता वित्तहरी नित्यं कौजी विनिर्दिशेन्मरणम् । चान्द्री नाशं कुर्याद् बौधी नाशं वदत्येव । सौरेभरणं कथयति, बन्थुविनाशं बृहस्पतेर्लत्ता । मरणं लत्ता राहोः कार्य विनाशं वदन्तीति ॥ अन्वय - रविलत्ता वित्तहरी कौजी नित्यं मरणं विनिर्दिशेत्। चान्द्री (लत्ता) नाशं कुर्याद् बौधी नाशं वदति एव। सौरे: (लत्ता) मरणं कथयति। बृहस्पत्तेर्लत्ता बन्धुविनाशं (करोति) राहोर्लत्ता मरणं करोति तथा कार्यविनाशमपि (एवं बुधाः) वदन्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy