SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [ मुहूर्तराज ३४ ] भकूट के गुणःभकूट (राशिकूट) मिलने पर (शुभ होने पर) गुण ७ होते हैं - शुभाशुभ भकूट कोष्ठक - शुभनवपंचम प्रीतिषडष्टक मृत्युषडष्टक अशुभ नवपंचम कर्क ४ - वृश्चिक ८ मेष १ - वृश्चिक ८ सिंह ५ - मीन १२ मेष १ - कन्या ६ तुला ७ - मीन १२ कन्या ६ - मकर १० मेष १ – सिंह ५ वृष २ - कन्या ६ मिथुन ३ - तुला ७ सिंह ५ - धन ९ तुला ७ - कुंभ ११ । वृश्चिक ८ - मीन १२ | धन ९ - मेष ९ कुंभ ११ - मिथुन १३ मीन १२ - कर्क ४ तुला ७ - वृष ७ कुंभ ११ - कन्या ६ मिथुन ३ - मकर १० मिथुन ३ - वृश्चिक ८ मकर १० - सिंह ५ कुंभ ११ - कर्क ४ मकर १० - वृष २ धन ९ - कर्क ४ धनु ९ - वृष २ सकलकूटों में प्रधान नाडीकूट (मु. चि. वि. प्र. श्लो. ३४ वाँ) ज्येष्ठार्यम्णेशनीराधिपभयुगयुगं दास्त्रभं चैकनाडी , पुष्येन्दुत्वाष्ट्रमित्रान्तकवसुजलभं योनिबुध्ये च मध्या । वाय्वग्निव्यालविश्वोडुयुगयुगमथो पौष्णभं चापरा स्यात् , दम्पत्योरेकनाडयां परिणयनमसन् मध्यानाड्यां हि मृत्युः ॥ अन्वय - ज्येष्ठार्यम्णेशनीराधिपमयुगयुगं (ज्येष्ठामूले, उत्तराफाल्गुनीहस्तौ, आर्द्रापुनर्वसू, शततारकापूर्वाभाद्रपदे एतानि नक्षत्र युग्मानी) तथा दास्त्रभम् (अश्विनी नक्षत्रम्) एतेषां नक्षत्राणाम् एक नाड़ी (आद्यनाड़ी) पुष्पेन्दु त्वाष्ट्रमित्रान्तकवसुजलभम् योनिबुध्ये एतेषां नक्षत्राणां मध्यनाडी तथा च वाय्वग्निव्यालविश्वोडु युगयुगम (स्वाती विशाखे, कृत्तिकारोहिण्यौ, आश्लेषा मघे उत्तराषाढ़ा श्रवणौ एतन्नक्षत्रयुग्मचतुष्कं) पौष्णभम् (रेवती) एतेषां नक्षत्राणां नाडी अपरा अन्त्या वा भवति। दम्पत्योः (स्त्री पुंसो:) आद्यनाडयां परिणयनम् असत् (अशुभ फलदम्) मध्यनाडयां हि मृत्युः (द्वयोरपि निश्चयेन मृत्युः) अर्थ - ज्येष्ठा, मूल, उत्तरा फा., हस्त, आर्द्रा, पुनर्वसु, शतभिषा, पूर्वाभाद और अश्विनी इन नक्षत्रों की एक (आद्य) नाडी है। पुष्य, मृगशिरा, चित्रा, अनुराधा, भरणी, धनिष्ठा, पूर्वाषाढा, पू.फा., उत्तराभाद्रपद ये नौ नक्षत्र मध्यनाडीय हैं। स्वाती, कृत्तिका, आश्लेषा, उत्तराषाढा, विशाखा, रोहिणी, मघा, श्रवण और रेवती इन नक्षत्रों की नाडी अन्त्य है। दम्पती की आद्यनाडी समानता में परिणयन अशुभ, मध्यनाड़ीसाम्य में परिणयन मृत्युकारक होता है। . म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy