SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 84 ३३६ पर्व (सर्व) गतौ ।। ३३७ सर्ब (सब्) गतौ ।। १ सास- बति, प्ति, प्तः, र्बति, बषि, प्सि, र्थः, र्प्य, र्बीमि, for, od:, of: 11 २ सास - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ सास- बतु तु तत्, प्तम्, बंतु, ब्धि, प्तत्, प्तं, प्तं, बणि, बव, बम || ४ असासबत्, पं. प्तम्, र्बु:, ब, पं पर्तम्, पर्त, बम, ब्र्व्व, " र्व्य । ५ असास - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ सासब- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ सासर्व्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ सासबिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ सासर्विष्य्-अति, अतः, अन्ति असि अथ, अथ आमि आवः, आमः ॥ १० असासर्विष्य् अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम।। ३३८ रिबु (रिम्ब्) गतौ ।। १ रेरि-म्बीति, म्प्ति, प्तः, म्बति, म्बीषि, म्प्सि, म्प्थः, स्प्थ, म्बीमि, म्ब्मि, म्ब्वः, म्ब्मः ॥ २ रेरिम्ब - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ रेरि-म्बीतु म्प्तु म्प्तात् म्प्ताम् म्बतु म्ब्धि, म्प्तात्, म्प्तम्, म्प्त, म्बानि, म्बाव, म्बाम ।। ४ अरेरि-म्बीत्, न्, म्प्ताम् म्बुः, म्बी, न्, म्प्तम्, म्प्त, म्बम्, म्ब्व, म्ब्म ॥ ५ अरेरिम्य्-ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। " ६ रेरिम्बा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ रेरिम्ब्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ रेरिम्बिता " रौ, र सि. स्थः, स्थ, स्मि, स्वः स्मः ।। ९ रेरिविष्य्-अति, अतः अन्ति। असि अथः अथ आमि " आवः, आम: ।। १० अरेरिम्बिय्-अत् अताम्, अन् अ अतम्, अत । अम् आव, आम।। Jain Education International धातुरत्नाकर चतुर्थ भाग ३३९ रबु (रम्बू) गतौ ।। १ रार-म्बीति, म्प्ति, म्प्तः, म्बति, म्बीषि, म्प्सि, म्प्थः, म्प्थ, म्बीमि, म्ब्मि, ब्वः, ब्मः ॥ २ रारम्य्यात्, याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ रार-म्बीतु म्प्तु म्प्तात् म्प्ताम् म्बतु, म्ब्धि, म्प्तात्, म्तम्, म्प्त, म्बानि, म्बाव, म्बाम ॥ ४ अरार-म्बीत्, न्, म्प्ताम् म्बु, म्बी, न्, म्प्तम् म्प्त, म्बम्, म्ब्व, मम ॥ ५ अरारम्य्-ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।। ६ रारम्बा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ रारम्य्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ रारम्विता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ रारम्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ आमि, आवः, आम: ।। १० अरारम्बिय्-अत् अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ३४० कुबु (कुम्ब) आच्छादने १ चोकुम्बीति, म्प्ति, प्तः, म्बति म्बीषि, म्प्सि, म्प्थः, म्प्थ, म्बीमि, म्मि, म्ब्बः, म्ब्मः ॥ २ चोकुम्बु यात्, याताम् युः । या यातम्, यात । याम्, याव, याम ।। ३ चोकु-म्वीतु म्प्तु म्प्तात् म्प्ताम् म्बतु, म्ब्धि, म्प्तात्, म्प्तम्, म्प्त, म्बानि, म्बाव, म्बाम ।। ४ अचोकुम्बीत् नू मताम् म्बुः, म्बी, न्, म्प्तम्, म्प्त, म्बम्, म्ब्व, म्ब्म ॥ ५ अचोकुम्बू - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोकुम्बाञ्चकार इ० ॥ म्बभूव ३० ॥ मास इ० ॥ ७ चोकुख्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चोकुम्बिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ।। ९ चोकुम्बिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अचोकुम्बिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम् आव, आम।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy