SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 80 धातुरत्नाकर चतुर्थ भाग ३२० तुफ (तुफ्) हिंसायाम्॥ ३२२ त्रुफ् (त्रुफ्) हिंसायाम्।। १ तो-तोप्ति, तुफीति, तुप्तः, तुफति, तुफीषि तोप्सि, तुप्थः, १ तो-त्रोप्ति, त्रोफीति, त्रुप्तः, त्रुफति, त्रुफीषि, त्रोप्सि, त्रुप्थः, तुष्थ, तुफीमि, तोपिम, तुझ्वः, तुफ्मः ।। त्रुप्थ, त्रुफीमि, त्रोफिम, त्रुफ्वः, त्रुपमः।। २ तोतुफ्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ तोत्रुप-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। तोतोप्तु, तोतु-फीतु, प्तात्, प्ताम्, फतु, ब्धि, प्तात्, प्तम्, ३ तोत्रोप्नु, तोत्रु-फीतु, प्तात्, प्ताम्, फतु, ब्धि, प्तात्, प्तम्, प्त, फानि, फाव, फाम।। प्त, फानि, फाव, फाम।। ४ अतो-तोप, तुफीत्, तुप्ताम्, तुफुः, तुफी:, तोप्, तुप्तम्, ४ अतो-त्रोप, त्रुफीत्, ,प्ताम्, त्रुफुः, त्रुफी:, त्रोप, त्रुप्तम्, तुप्त, तुफम्, तुफ्व, तुपम।। । त्रुप्त, त्रुफम्, त्रुफ्व, त्रुपम।। ५ अतोतोफ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अतोत्रोफ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म। ६ तोतोफा-चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ तोत्रोफा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तोतुफ्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। । ७ तोत्रुफ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तोतोफिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ तोत्रोफिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ तोतोफिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ तोत्रोफिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आव:, आमः।। १० अतोतोफिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अतोत्रोफिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ३२१ तुम्फ् (तुम्फ्) हिसायाम्।। ३२३ त्रुम्फ् (त्रुम्फ्) हिंसायाम्।। १ तोतु-म्प्ति, म्फीति, प्त:, फति, म्फीषि, म्प्सि, प्थः, प्थ, | १ तोत्रु-म्प्ति, म्फीति, प्तः, फति, म्फीषि, म्प्सि, प्थः, प्थ, म्फीमि, म्पिम, फ्वः, पमः।। म्फीमि, म्पिम, फ्वः, फ्मः।। २ तोतुफ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ तोत्रुफ्-यात्, याताम्, युः । या:, यातम्, यात। याम्, याव, याम।। याम।। ३ तोतु-म्फीतु, फतु, प्तात्, प्ताम्, फतु, ब्धि, प्तात्, प्तम्, ३ तोत्रु-म्फीतु, म्प्तुप्तात्, प्ताम्, फतु, ब्धि, प्तात्, प्तम्, प्त, म्फानि, म्फाव, म्फाम।। प्त, म्फानि, म्फाव, म्फाम।। ४ अतोतु-म्फीत्, न्, प्ताम्, फुः, म्फी:, न्, प्तम्, प्त, म्फम्, ४ अतोत्रु-म्फीत्, न्, प्ताम्, फुः, म्फीः, न्, प्तम्, प्त, म्फम्, फ्व, पम।। फ्व, फ्म।। ५ अतोतुम्फ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अतोत्रुम्फ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ तोतुम्फा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ तोत्रुम्फा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तोतुफ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। तोत्रुफ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तोतुम्फिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ तोत्रुम्फिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ तोतुम्फिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ तोत्रुम्फिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। ___आवः, आमः।। १० अतोतुम्फिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अतोत्रुम्फिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy