SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 60 २३७ कडु (कण्ड्) मदे ।। १ चाकण - डीति, ट्टि, ट्टः, डति, डीषि, षि, दु:, ट्ठ, डीमि, ड्मि, ड्वः, ड्मः ।। २ चाकण्ड् यात्, याताम् युः। या यातम्, यात याम्, याव, याम ॥ ३ चाकण-डीतु, टु, ट्टात्, हाम्, डतु, डि, द्वात्, इम्, ह डानि, डाव, डाम ॥ ४ अचाक-ण्डीत्, न्, ण्ट्टाम्, ण्डुः, ण्डी, नू, ण्ट्टम्, ण्ट्ट, ण्डम् ण्ड्व, ण्ड्म ।। ५ अचाकण्ड्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ चाकण्डा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाकण्ड्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकण्डिता " रौ र सि, स्थः, स्थ, स्मि, स्वः, स्मः ।। ९ चाकण्डिष्य्-अति, अतः, अन्ति। असि अथः अथ । आमि, आवः, आमः ॥ १० अचाकण्डिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। २३८ कड (क) कार्कश्ये || १ चाक-डीति, ट्टि, ट्ट, द्रुति, डीषि, कृषि, दु:, इ. ड्डीमि, ट्ठ, डुमि, डूवः, डुमः ॥ २ चाबहू-यातु याताम् युः । या, यातम् यात याम्, याव याम ।। ३ चाक-ड्डीतु, हु, हात्, हाम्, द्रुतु, डि, हात्, हम्, ह, डानि, ड्डाव, ड्राम।। ४ अचाक- ड्डीत्, त्, द्, ट्टाम, ड्डु, ड्डी, ट्, ड्, ट्टम्, ट्ट, डुम्, डुब, द्रुम।। ५ अचाकड्डु-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चाकड्डा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चाकचात् स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ।। ८ चाकड़िता रौ र सि स्थः, स्थ स्मि, स्वः , स्मः ॥ अथः अथ आमि " ९ चाकडिष्य्-अति, अतः अन्ति । असि 1 आवः, आमः ॥ १० अचाकडिष्य् अत्, अताम्, अन् अ अतम्, अत अम, आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग २३९ चुड (चुड्) हावकरणे ।। १ चोचु-ड्डीति, ट्टि, ट्टः, द्रुति, ड्डीषि, कृषि, दु:, इ, ड्डीमि, डूमि, ड्रुवः, डूमः ।। २ चोचुडु - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम।। ३ चोचु-ड्डीतु, टु, ट्टात्, हाम्, ड्डतु, ड्डि, ट्टात्, ट्टम्, ट्ट, ड्डानि, ड्डाव, ड्डाम।। ४ अचोचु ट्टीत्, त्, द ट्टाम, डु, ड्डी, तू, द, हम्, ट्ट, डुम, डुव, डुम ।। ५ अचोचुड-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट इषम्, इष्य, इष्म ।। ६ चोचुडा चकार इ० ॥ म्बभूव इ० ॥ मास ३० ॥ ७ चोचुड्या-त्, स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ।। ८ चोचुड़िता रौ । सि, स्थः, स्थ, स्मि, स्वः स्मः ।। चोचुड्डष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि " ९ आवः, आमः ॥ १० अचोचुड्डिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम् आव, आम ।। - २४० रण (रण) शब्दे ।। १ रं- रणीति, रण्टि, राण्टः, रणति, रणीषि, रषि, राण्ठः, राण्ठ, रणीमि, रण्मि, रण्वः, रण्मः ॥ २ रंरण्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ॥ ३ रं रणीतु, रण्टु, राष्टात्, राण्टाम्, रणतु, राहि, राण्टम्, राण्ट, रणानि, रणाव, रणाम ।। ४ अरं - रणीत्, रण्, राण्टाम्, रणुः, रणीः, रण्, राण्टम्, राण्ट, रणम्, रण्व, रण्म || ५ अरंराण्, अरंरण्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। रंरणा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। रंरण्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। रणिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ रंरणिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अरंरणिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम् आव, आम ।। ६ ७ ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy