SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग २०५ पिठ (पिठ्) हिंसासंक्लेशयोः।। २०७ शुठ (शुल्) गतिप्रतिघाते।। १ पे-पेट्टि, पिठीति, पिट्टः, पिठति, पिठीषि, पेषि, पिट्ठः, | १ शो-शोट्टि, शुठीति, शुट्टः, शुठति, शुठीषि, शोषि, शुट्ठः, पिटु, पिठीमि, पेल्मि, पिठ्वः, पिठ्मः ।। __शुट्ठ, शुठीमि, शोल्मि, शुल्वः, शुल्मः ।। २ पेपिठ्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, | २ शोशुल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ पेपेटु, पेपि-ठीतु, हात्, ट्टाम्, ठतु, ड्डि, हात्, दृम्, ट्ट, | ३ शोशोटु, शोशु-ठीतु, ट्टात्, ट्टाम्, ठतु, डि, डात्, दृम्, ट्ट, ठानि, ठाव, ठाम।। ठानि, ठाव, ठाम।। ४ अपे-पेट, पेड्, पिठीत, पिट्टाम्, पिठु:, पिठीः, पेट, पेड़, | ४ अशो-शोट्, शोड्, शुठीत, शुट्टाम्, शुठुः, शुठीः, शोट्, पिट्टम्, पिट्ट, पिठम्, पिठ्व, पिठ्म।। शोड्, शुट्टम्, शुट्ट, शुठम्, शुत्व, शुल्म।। ५ अपेपेठ-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अशोशोत्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ___इष्म।। ६ पेपेश्र-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ शोशोश्र-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ शोशुट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ पेपिठ्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शोशोठिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ पेपेठिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ शोशोठिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ पेपेठिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः ।। आव:, आमः।। १० अशोशोठिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अपेपेठिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। २०८ कुठु (कुण्ठ्) आलस्ये च।। २०६ शठ (शल्) कैतवे च।। १ चोकुण्-ठीति, टि, ट्टः, ठति, ठीषि, लि, टः, टु, ठीमि, १ शाश-ठीति, टि, ट्टः, ठति, ठीषि, लि, ट्ठः, टु, ठीमि, | ठिम, ठ्वः, ठमः।। ठिम, ठ्वः, ठमः।। २ चोकुण्ठ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ शाश-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ चोकुण्-ठीतु, टु, टात्, ट्टाम्, ठतु, ड्डि, हात्, दृम्, ट, ठानि, ३ शाश-ठीतु, टु, टात्, ट्टाम्, ठतु, ड्डि, टात्, दृम्, ट, ठानि, ठाव, ठाम।। ठाव, ठाम।। ४ अचोकु-ण्ठीत्, न्, ण्टाम्, ण्ठुः, ण्ठी:, न्, भट्टम्, भट्ट, ४ अशाश-ठीत्, ट्, ड्, हाम्, दुः, ठी:, ट्, ड्, दृम्, ट, ठम्, ण्ठम्, ण्ठ्व, ण्ठ्म।। ट्व, ठम।। ५ अचोकुण्ठ-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अशाशाठ्, अशाशठ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | इष्म।। इषम्, इष्व, इष्म।। ६ चोकुण्श्र-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ शाशश्र-शकार इ० ।।म्बभूव इ० ।। मास इ०।। ७ चोकुण्ठ्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ शाशठ्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ चोकण्ठिता-" रौ, र:। सि, स्थः, स्थ,। स्मि, स्व:, ८ शाशठिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। स्मः ।। ९ शाशठिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ चोकुण्ठिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः।। आमि, आवः, आमः ।। १० अशाशठिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अचोकुण्ठिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy