________________
धातुरत्नाकर चतुर्थ भाग १९७ रठ (रठ्) परिभाषणे।।
१९९ वठ (वठ्) स्थौल्ये।। १ रार-ठीति, टि, ट्टः, ठति, ठीषि, लि, ट्ठः, टु, ठीमि, ठिम, | १ वाव-ठीति, टि, ट्टः, ठति, ठीषि, क्षि, दुः, टु, ठीमि, ठिम, ट्वः, ठ्मः ।।
ट्वः, ठ्मः।। २ रारठ-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, - २ वावठ्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ रार-ठीतु, टु, टात्, ट्टाम्, ठतु, ड्डि, ट्टात्, दृम्, ट, ठानि, ३ वाव-ठीतु, टु, टात्, ट्टाम्, ठतु, ड्डि, हात्, दृम्, ट, ठानि, ठाव, ठाम।।
ठाव, ठाम।। ४ अरार-ठीत्, ट्, ड्, हाम्, ठुः, ठी:, टु, ड्, ट्टम्, ट, ठम्, ४ अवाव-ठीत्, ट्, ड्, हाम्, ठु:, ठी:, ट्, ड्, डम्, , ठम्, ठ्व, ठम।। .
ठ्व, ठम।। ५ अरारात्, अरारल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, ५ अवावाल्, अवाव-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इप्व, इष्म।।
इषम्, इष्व, इष्म।। ६ रारश्र-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ वावश्र-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। ७ रारठ्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ७ वावट्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ रारठिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ८ वावठिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ रारठिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ वावठिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आव:, आमः।। १० अरारठिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अवावठिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।। १९८ पठ (पठ्) व्यक्तायां वाचि॥
२०० मठ (म) मदनिवासयोञ्च।। १ पाप-ठीति, टि, ट्टः, ठति, ठीषि, षि, दुः, टु, ठीमि, ठिम, | १ माम-ठीति, टि, ट्टः, ठति, ठीषि, षि, ट्ठः, टु, ठीमि, ठिम, ठ्वः, ठमः।।
ठ्वः, ठमः ।। २ पाप-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ मामल्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, याम।।
याम।। ३ पाप-ठीतु, टु, टात्, ट्टाम्, ठतु, डि, ट्टात्, डम्, , ठानि, ३ माम-ठीतु, टु, टात्, ट्टाम्, ठतु, ड्डि, ट्टात्, दृम्, ट्ट, ठानि, ठाव, ठाम।।
ठाव, ठाम।। ४ अपाप-ठीत्, ट्, इ, ट्राम, ठः, ठी:, ट, इ, द्रम, ट्र, ठम, | ४ अमाम-ठीत्, ट्, ड्, हाम्, ठुः, ठी:, ट्, ड्, ट्टम, , ठम्, ठ्व, ठम।।
- ठ्व, ठम।। ५ अपापाठ्, अपाप-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट।। ५ अमामात्, अमामत्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट! इपम्, इष्व, इष्म।।
इषम्, इष्व, इष्म।। ६ पापश्र-शकार इ० ।। म्बभूव इ० ।। मास इ० ।।
६ मामश्र-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ पापठ्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
७ मामठ्या-त, स्ताम, सः। :, स्तम, स्त। सम, स्व, स्म।।
। ८ पापठिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
८ मामठिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ पापठिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ मामठिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।।
आवः, आमः।। १० अपापठिष्य-अत्, अताम्, अन्। अः, अतम, अत। अम, । १० अमामाठष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org