________________
38
धातुरत्नाकर चतुर्थ भाग १४६ जजु (जञ्) युद्धे।।
१४८ तुजु (तुञ्ज) बलने च।। १ जाज-जीति, लि, ङ्कः, अति, जीषि, जि, क्थः, क्थ, १ तोतु-जीति, ति, ङ्कः, अति, जीषि, भि, ङ्क्थः, क्थ, जीमि, जिम, ज्व:, ज्मः ।।
जीमि, ज्मि, ज्वः, ज्मः।। २ जाज-यात्, याताम्, युः। याः, यातम्, यात। याम्, तोतुफे-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याव, याम।। ३ जाज-जीतु, तु, तात्, ताम्, अतु, धि, तात्, तम्, ३ तोतु-जीतु, ङ्क्त, तात्, लाम्, अतु, धि, लात्, तम्, त, ङ्ग, जानि, जाव, जाम।।
जानि, जाव, जाम।। ४ अजाज-जीत्, न्, ताम्, अः, जोः, न्, तम्, त, अम्, | ४ अतोतु-जीत्, न्, ताम्, अः, जीः, न्, तम्, त, अम्, ज्व, ज्म।।
ज्व, अम।। ५ अजाज-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अतोतु-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ जाजजा-अकार इ० ।। म्बभूव इ० ।। मास इ०।।
तोतुञ्जा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ जाजङ्ग्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ७ तोतुञ्जया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जाजञ्जिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। तिञ्जिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जाजञ्जिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, । तोतुञ्जिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः ।।
आवः, आमः।। १० अजाजञ्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अतोतुञ्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।। १४७ तुज (तुज्) हिंसायाम्।।
१४९ गर्ज (गर्ज) शब्द।। १ तो-तुजीति, तोक्ति, तुक्तः, तुजति, तुजीषि, तोक्षि, तुक्थः, | १ जाग-र्जीति, ति, क्तः, जति, र्जीषि, र्भि, थः, थ, तुक्थ, तुजीमि, तोज्मि, तुज्वः, तुज्मः ।।
र्जीमि, मि, वः, मः।।। २ तोतुज-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ जागर्ज-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ तोतोक्तु, तोतु-जीतु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्,
३ जाग- तु, क्तु, त्,ि म्,ि “तु, ग्धि, त्,ि तम्, क्त, क्त, जानि, जाव, जाम।।
र्जानि, र्जाव, र्जाम।। ४ अतो- तोक्, तोग्, तुजीत्, तुक्ताम्, तुजुः, तुजी:, तोक्,
४ अजाग-र्जीत्, हू, गे, म्,ि जुः, र्जी:, , गे, तम्, तं, तोग, तुक्तम्, तुक्त, तुजम्, तुज्व, तुज्म।।
जम्, व, म।। ५ अतोतोज्-ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व,
५ अजागर्जु-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ तोतोजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ जागर्जा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ तोतुज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जागज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तोतोजिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
| ८ जागर्जिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ तोतोजिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
| ९ जागर्जिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अतोतोजिष्य-अत, अताम्, अनु। अः, अतम, अत। अम, | १० अजागर्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org