SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) 477 अश्वेनातिक्रामतीति अत्यश्वयति। ह्रस्वमाचष्टे करोति वा इति ह्रसयति। ७४ अति-अश्वि-धातोरूपाणि।। ७६ ह्रसि-धातोरूपाणि।। १ अत्यश्चय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, । १ ह्रसय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। आमः।। । २ ह्रसये-त्, ताम्, युः। :, तम्, त। यम्, व, म।। २ अत्यश्वये-त्, ताम्, युः। :, तम्, त। यम्, व, मा ३ ह्रसय- तु/तात, ताम, न्तु।:/तात. तम. त। आनि, आव, ३ अत्यश्वय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आम।। आव, आम।। ४ अह्रसय-त्, ताम्, न्। :, तम्, त। म, आव, आम।। ४ अत्यश्वय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अजह्रस-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ५ अत्याशश्व-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ६ ह्रसया-कार, इ० ।। म्बभूव, इ०।। मास, इ०।। ६ अत्यश्वया- ञ्चकार, इ० ।। म्बभूव, इ०।। मास, इ०।। ७ ह्रस्या-त्, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। ७ अत्यश्व्या - त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, ८ हसयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। स्मा ९ ह्रसयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ८ अत्यश्वयिता-", रौ, र:। सि, स्थः, स्था स्मि, स्वः, स्मः।। आमः।। ९ अत्यश्वयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: १० अहसयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। "स्थूलदूर०" (७,४,४२) इत्यन्तस्थादेरंशस्य लुग्। १० अत्याश्वयिष्य- तु, ताम्, न्।:, तम्, त।म, आव, आम।। | समानलोपित्वात् सन्वत्कार्याभावः।। "न प्रादि:०" इति अतेन धात्ववयवत्वम्, अद्यतन्याम् कृशं तनुमाचष्टे करोति वा इति क्रशयति। अलोपस्य स्थानिवद्भावेन श्वशब्दस्य द्विर्भावादिके अत्याशश्वत् ७७ ऋशि-धातोरूपाणि।। तदनडीकरे अत्याशिश्वत्।। अश्वेन संयुनक्तीति समश्वयति। १ क्रशय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ७५ सम्-अश्वि-धातोरूपाणि।। २ क्रशये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। १ समश्वय-ति, तः, न्ति। सि, थः, थ। आमि. आव: आमः।।। ३ क्रशय- तु/तात्, ताम्, न्तु।:/तात, तम्, त। आनि, आव. २ समश्वये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। आम।। ३ समश्वय- तु/तात्, ताम्, न्तु। :/तात, तम, त। आनि, ४ अक्रशय-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। आव, आम।। ५ अचक्रश- त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ४ समाश्वय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ६ क्रशया-कार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ५ समाशश्व-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ७ क्रश्या- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म।। ६ समश्वया-कार, इ०।। म्बभूव, इ०।। मास, इ०॥ ८ क्रशयिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ७ समश्व्या - त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। । ९ क्रशयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ८ समश्वयिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। आमः।। १० अक्रशयिष्य- त, ताम्, न्। :, तम, त।म, आव, आम।। आमः।। "पृथुमृदु०" (७,४,३९) इति ऋकारस्य रः। १० समाश्वयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम। समानलोपित्वात् सन्वत्कार्याभावः।।। "न प्रादि:०" इति समो न धात्ववयवत्वम्। अद्यतन्याम् भृशमतिशयवन्तमाचष्टे करोति वा इति भ्रशयति। अलोपस्य स्थानिवद्भावेन श्वशब्दस्य द्वित्वादिके समाशश्वत् ७८ भ्रशि-धातोरूपाणि|| तदनङ्गीकारे समाशिश्वत्। | १ भ्रशय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy